________________
शिशु
शिशु-पु-न- ११३४- सरगवा. द्र० अक्षीवशब्दः ।
* शिनोति तैक्ष्ण्यादिति शिग्रुः पुंक्लीबलिङ्गः, "शियुगेरु" - ( उणा - ८१२ ) इति रौ निपात्यते । शिशुक- १. - १९८४ - 13.
शाक |
* शिनोतीति शिशु के शियुकम् । शिक्षण - ५- ६३२-ना अननो भेल
[] मिङ्काण, सिंहाण, सिंहान [शिक
शि.४८ ] ।
* शिव्यते इति शिक्षणः, "बहुलम" ॥५॥११ २॥ इत्याणः, ' वालूशिडिय" - ( उणा - ७० ) इत्याण के शिवाणकोऽपि ।
शिक्षाणक-५-६३२ (शि. ४८) - नाउ अननो भेस ० शिवाणशब्दः ।
शिङ्गानक - ५ - ४६२- (शे. १०७) -३३.
८० कफशब्दः ।
शिखिनी- स्त्री--५८१--नासिश्र, नाउ,
द्र० गन्धज्ञाशब्दः ।
* शिवत्ववश्यमिति शिनी । शिक्षा - स्त्री- ७७६ - पालुछ, धनुष्यनी दोरी.
द्र० गव्याशब्दः ।
* शिक्ते शब्दायते इति शिखा । शिक्षित - १. १४०५ -
जर विगेरेन भवान * विजनमिति शिञ्जितम् भूषणानां वः ।
जांज२.
शिञ्जिनी- स्त्री- ६६६ -
ॐ० अङ्गशब्दः ।
* शिक्तेऽव्यक्त' शब्द करोतीति शिञ्जिनी ग्रहादिवाद् णिन् ।
शिञ्जिनी - स्त्री - ७७६- पशुछ, धनुष्यनी होरी. द्र० गव्याशब्दः ।
* शिक्ते इति शिञ्जिनी |
शित- १. १४८४- तीक्ष्णु रेसु घरेलु
Jain Education International
७०४
अभिधान व्युत्पत्ति
द्र० क्षणुतशब्दः ।
* शायते इति शितम्, “छाशोर्वा" ||४|४|१२|| इति वा इत्यम् ।
शितशिम्बिक - ५- ११७४ - वास, (अनान).
0 वल्ल, निष्पाव ।
* शिता शिम्बरस्येति शितशिम्बिकः ।
वा.
शिति - ५ - १३९७ - द्र० असितशब्दः ।
* शिन्तादिति शितिः, "तितो नाम्नि " ||५|११७१ ॥ इति तिक ।
शिथिल --- ४९१ संचित, दीसु
इलथ ।
* 'श्रथुङ शैथिल्ये' श्रन्यते इति विधिरः, "श्रन्थेः शिथ च" ( उणा - ४१४ ) इतीरः, लख शिथिलः । शिपिविष्ट-५-१९८-२४२.
द्र० अट्टहासिन्शब्दः ।
* शिविर्नाम राजा नारायणेन हतः सचेश्वरस्याअत्यन्त प्रिय इति तस्याऽस्थीनि शिरसि धृतानि, अतः विष्टोऽस्यादिरूपेण शिविरत्रेति शिपिविष्टः पृषोदरादिवात् शिपिरिन्द्रदन्तवालस्तेन विष्टो व्याप्त इति वा । शिपिविष्ट-- ४५३ - टासीओ.
० ऐन्द्रलुप्तिकशब्दः ।
* शिपिश्रम विष्ट दोपव्याप्तमस्येति शिपि• विष्टः । शिपिविष्ट-५-४५५- राम याभडीवाओ
[] दुश्मन, द्विनग्नक, वण्ट |
* शिपिचर्म विष्ट दोषव्याप्तमस्येति शिपिविष्टः । शिफा - स्त्री - ११२०--जाउनु भ्रूण
जटा ।
* शिनोति, शेतेऽधः यन्त्येनामिति वा शिफा, "शफकफ'- (उणा - ३१६ ) इति के निपात्यते । शिफा - स्त्री - १२६६ - उभय वगेरेनु भूण-६. [] करहाट, कन्द 'शिफाकन्द' । * शिनोति दारयति क्ष्मामिति शिफा ।
For Private & Personal Use Only
www.jainelibrary.org