________________
शिशु
अभिधानव्युत्पत्ति* शशत्यनेनेति शिशिरः "शवशशेरिच्चातः"-- * श्वेतते इति शिश्विदानः, "मुमुचानयुयुधान-" (उणा--४१३) इतीरः।
(उणा-२७८) इत्याने निपात्यते। शिशु-५-३३८-नानुं माण.
शिष्टत्व-न.-६६-सत्यता, तीर्थ ४२ ५२मात्माना द्र० अभशब्दः ।
વાણીને ૩પમાં ને એક ગુગ. * श्यति ऋशयति मातरमिति शिशुः, “शः
* शिष्टत्वम्-अभिमतसिद्धान्तोक्ताथता । सन्वच्च" (उणा-७४७) इतिडौ द्वित्वम् ।। शिष्टि-स्त्री-२७७-२माजा, माहेश, शिशुक-y-१३४६- जगतना भ७.
द्र. अववादशब्दः।
*शासन शिष्टिः । - 'उपिन्', उलूपी । * शिशुमारप्रतिकृतिः शिशुकः ।
शिष्य-पु-७९.-शिष्य. शिशुत्व-.-३३९--4100, पाल्यावस्था,
5. अन्तेवासिन्दशब्दः । शैशव, बाल्य ।
* शासनीयः शिष्य "दृगस्तुजुषेतिशासः ॥५ * शिशोर्भावः शिशुत्वम् ।
।१।४०॥ इति क्यपि "इसासः शासः ॥४।४।११८।।
इतीसादेश । शिशुनामन्-'-१२५३-- 12. द. उष्ट्रशन्दः।
शोकर----१६५-पानीनां छांटl. * शिशोनामा स्यति शिशुनामा।
* शीकते मिञ्चति इति शीकर:, "ऋच्छिचटि"शिशुपाल---२२१--
विन! वय शिशुमार (उगा-३९७) इत्यरः । 11.
शीत्र-.-१४७०--5681, उतावी . ___ * शिशून पालयतीति शिशुपालः ।
द्र. अविलम्बितशब्दः । (शिशुपालनिषदन)---२२१-विry, .
* श्यायते इति शीशम् , “खुरक्षुर-” (उणाद्र. अरिष्टहनशब्दः।
३९६) इति रे निपात्यते । शिशुमार-धु-१३५०-शिशुभा२, भ७, बाना | शीघ्रवेधिन्-५-७७२-निशान 101, अश्यने. पांढरे.
પથી વીંધનાર, 0 अम्बुकूम, उष्णवीर्य, महावस, (जल कपि) । [] लघुहस्त ।
* शिशून मारयतीति शिशुमारः, जलकपिः । * शीशमनवच्छेदेन वधति लक्ष्यं भिनत्ताति शिशुवाहक-यु-१२७७-०ी ०५४३१. शीशवेधी। - इडिक्क, पृष्ठश्रङ्ग, वनाज।
शीत-----११३७-नेतर. * शिशु वहतीति शिशुवाहकः।
द्र० रथशब्दः । शिश्न--.-६१०-पुरुषयिक्ष, (लि).
* शीतोऽनुष्णवीयत्वात् । द्र. कामलताशब्दः।
| शीत-५-१३८५-४, शीत२५'. ___ * “शिडः सन्वत्'-(उणा-२६७) इति डिति द्र० जडशब्दः । ने द्वित्वं च शिश्नम् । शेषश्चात्र "शिश्ने तु लङगुल ___* शेतेऽनेनेति शीतः, "शीरीभू-" (उणाशकु लाङ्गलं शेफरोफसी ।।"
२०१) इति कित् तः, श्यायते स्मेतिवा "श्यः शीवशिश्विदान-पु-८५५-दुराचारी प्रमाण
मूर्ति-" ||४१।९७।। इति शीरादेशः । कृष्णकर्मन् , (दुराचार) ।
शीतक-५-३८३-मासु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org