________________
प्रक्रियाकोशः
शलाकापुरुष
शराव-पु-न.-१०२४-अउियु,शओर.
[1 शालाजीर, वर्षमान ।।
* शीर्यते मनागपि आघातेनेति रावः, "शणातेरावः"-(टणा-५२०) पुक्लीबलिङ्गोऽयम् । शराभ्यास-पु.-७८८-(शे. 1५२)-शस्त्र प्रणाली अभ्यास
] खुरली, श्रम, योग्या, अभ्यास, [पासन शे. १५२] । शरासन न.-७७५-(शि.89)-बष्य.
१० अपशब्दः । शराश्रय---७८१- वानुलाय.
ट्र० आसड़गशब्दः ।
* शगणामाश्रय इति शराश्रयः । शरीर-पु.-५६४-१२२, .
ट्र० अङ्गशब्दः ।
* शीर्यते इति शरीरः, पुकलीचलिङ्गशब्दः । "कशप-" (उणा-४१८) इतीरः । (गरीग्न्)ि -.--१३६६-२ या 01411.
द. अमुमत्शब्दः । शम -२१०-(श.७५)-वि , नारायण
5. अच्युतान्दः । ठाग-स्त्री--४०२-सा४२.
Oसितोपला, सिता ।
* शीयते इति शर्कग, “किरावृभ्यः करः" (रणा-४३५) इति करः । शर्करामभा-सी.-१३६०-१२नी जी. आर्म-न. १३.७०-- (शि.१२५) २१.
5. नियन्तः । शर्मन-.--१३७०--सुम.
ट्र० निवृतिवादः।
* श्रणानि दुःखमिति शर्म कटीबलिङ्गः, "मन" (उणा-९११) इति मन , गर्मगति । शर्व-५-१९५-२४२.
ट्र० अहहासिन्शब्दः ।
* श्रणाति सं हरति इति शव: "लटिग्वटि"-- (उणा-५०५) इति वः । शवरी-स्त्री-१४०१-रात्री.
द्र० इन्दुकान्ताशब्दः । __* श्रणाति चेष्टाः दारी, वनि “स्वगतो. पाद्यनो रथ" ।।४४॥ इति हीः । शर्वाणी-स्त्री-२०४-पावती.
द्र. अदिजाशब्दः ।
* शस्थ भार्या शर्वाणी। 'शल'-धु-१२५३-ट.
द्र० उष्ट्रशब्दः ।
* शस्तीति शलः । 'शल'-.--१२९६ सालटीना रोभभय शत, शिशाणियु.
0 शटल, 'शलली'।
* गलतीति अचि शलम् । शलभ-.-१२१३-५ जियु.
* टारनानि अटमः, "कशा--"(उमा--३२०.)
इत्यमः। शलल-y-१२९६-साडी.
शल्य, शल्यक, श्वाविध । * दालति "मृदिकन्दि"-(गा-४६५) इत्यले हाललः । शलल-L-y-श्री-१२९६-साल्टीनी रोगमय शगी.
।। शट, दालली'।
* दालनीति गलल विति। 'शलली'-२-१२९६- शाशोगायु.
शलल, शल। शलाकापुरुष-५-५८०-२४ तीय ४२, १२ यी,
वामन प्रतिवासस १३ शाला ५३५ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org