________________
शर
अभिधानव्युत्पत्ति
शर--.-७७८-माण,
द्र० अष्टपादशब्दः । द्र. अजिह्मगशब्दः ।
* श्रृणाति हस्तिनमिति शरभः 'कशग-"(उणा* श्रृणाति शीर्यते वाऽनेन शरः पुंक्लीवलिङ्गः ।।
३२९) इत्यभः । शर--११९२-भुन, तृण.
शरभू-५-२०९-४ातिय, पुत्र. 0 तेजन, गुन्द्र, मुञ्ज ।
द्र. अग्निभूशब्दः । * श्रृणाति पारुष्यादिति शरः ।
*शरण भवतीति शरभूः, यौगिकत्वात् शरजन्मा। शरज-.-४०७-भाग.
(शरयान्त्रिक)--.--११६६-भावगेरे न D दधिसार, तक्रसार, नवनीत, नवोधन ।। * शराज्जातमिति शरजम् ।
संवर्तिका, (नवदल) । (शरजन्मन्)---२०९--अतिय, शनी पुत्र.
शरव्यक--.-७७७ --निशान, नु साय. ट्रे० अग्निभूशब्दः ।
द्र० वध्यशद्धः। शरण-.-९९१-५२.
__ * श्रृणाति शरुहि सः, शरवे हितं शरव्यं "तस्मै ट्र० अगारशब्दः ।
हित” ॥११॥३५॥ इति यः कलीबलिङगोऽयम् । * शीर्यन शीतायननति शरणम् ।
वैजयन्ती तु-- शरणार्थिन् ७९.-१२७ गा .
___ "वध्यं शरव्यं न नरि” इत्याह । | अभिपन्न ।
शगटि'-स्त्री-१३३८-शरारी पक्षि विशेष. * शरणमर्थयते इति शरणार्थी ।
द्र० आटिशब्दः । 'शरणि'-श्री-९८३-२-तो.
'शराडी'-२त्री-१३३८-१२॥२॥-पक्षि विशेष. द्र. अवनशब्दः ।
द्र० आटिशब्दः । 'शरणी'-स्त्री-९८३-२२तो.
'शराति'-श्री-१३३८-२२१२१ पक्षि विशेष.. द्र० अध्वनशब्दः ।
द्र० आटिशब्दः । शरत्-स्त्री-१५९-१५.
शगरि-स्त्री-१३३८-४ गत ५६. द्र० अनुवत्सरशब्दः ।
द्र० आटिशब्दः । * शीर्यत इति शरत् स्त्रीलिङ्गः ।
* श्रान्त्यनामिति शरारिः बहुलम्" ।।१।२।। शरद-स्त्री-१५८-२२६ रतु.
इत्यारिः, स्त्रीलिङ्गोऽयम् । 10 धनात्यय ।
शरारु-पु-३६९-हिंस, यात. * शीर्यन्तेऽस्यां पाकेनौषधयः इति शरद् स्त्रीलिङ्गः "शदभसेरद" (उणा-८९४) इत्यत् ।
हित्र, घातुक ।
* श्रृणातीत्येवंशीलः शरारुः, "शृवन्देरारुः" शरधि-धु-७८२-माय २रामवानुमायु. ।।५।२।३५।। इत्यारुः । द्र. उपासङ्गशब्दः ।
'शरालि'-२त्री-१३३८-३०रारी-पक्षि विशेष. * शरा धीयन्तेऽत्रेति शरधिः पुंलिङ्गः, यौगिक द्र० आटिशब्दः । त्वादिषुधिर्वाणधिरित्यादयः ।
'शराली'-श्री-१३३८-शरारी-पक्षि विशेष शरभ-.-१२८६-4214, सिने ना२ पशु. | द्र० आटिशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org