________________
प्रक्रियाकोश
शय्या
द्र. अट्टहासिनशब्दः।
शयनास्पद-.-९९५-शयन, ७. * शं सुख तत्र भवति शंभुः शंसं स्वयं
- गर्भागार, अपवरक, बासौकस् । विप्राद् भुवोडुः" ।।५।२।८४॥ इति डुः ।
* शयनस्य शय्योया आस्पदमिति शयनाशम्भु-धु-२१३-या.
स्पदम् । द्र० अजराब्दः ।
शयनीय-न-६८२-शय्या, तणाई. * शं सुख तत्र भवति शम्भुः ।
तल्य, शय्या. शयन, तलिम । शम्या-श्री-७५७-धूसरानो vilt.
* शय्यतेऽति शयनीय 'बहुलम्" ।।५।११ युगकीलक ।
२|| इति अधिकरणेऽप्यनीयः । ___ शम्यते इति शम्या 'शकितकि-"॥५॥१॥२९॥
शयानक--१२९९-४ाय 31, ४२१. इति यः ।
द्र० कृकलासशब्दः । 'शम्याक'-पु-११४०-गरमागी.
* शेते आदित्याभिमुख इति शयानकः, "शीद्र० आरम्वधशब्द।
भीराजश्वानकः"-(उणा-७१) “प्रतिसूर्य शेते प्रतिसू. (शम्बर)---२२८-भवनो .
यशयानक इत्येकनाम" इत्यन्यः । []शूपक, शंवर ।
(शयानक)-'-७५८-सीय, 31vn. * शंत्रणोतीति शम्वरः ।
द्र. दोटाशब्दः । (शम्बर)-पु-१३४४--भ.
शयालु-५-४४२- पाणी. द्र० अण्डजशब्दः ।
- स्वप्नज , निद्रालु । *शं वृणोतीति शंवरः ।
* शयनशीलः शयालुः, "शीङश्रद्धा-"(शम्वरारि)-न.-२२८-अभव.
॥५॥३॥३७॥ इत्यालुः । ] सूर्पकारि ।
शयित-.-४४३-भूतेतो. * शम्बरस्यारिः शम्वशरिः।
निद्राण, सुप्त । शय--पु-१०-(प.)-आश्रय वायॐ ने आद
* शेते स्मेति शयितः । नवायी साश्रय वायA६ने छ..त.धुशय.
शयु-पु-१३०५-२०१२. शय-y-५९१-दायनी य .
0 चक्रमण्डलिन् , अजगर, पारीन्द्र, वाहस । द्र० करशब्दः । * शेतेऽस्मिन् सर्वमिति शयः ।
* शेतेऽत्यथ शयु: "भृमृतृ-" (उणा-७१६)
इत्युः । शयत--१०५-(शे.१२)-यन्द्र
शय्यम्भव-धु-३३-पीन श्रतवती. द्र० अबिरजशब्दः ।।
* शय्याया भवतीति शय्यंभवः, पृषोदरादित्वात । शयन-1.-३१३-निदा, सु ते . द्रक तन्द्रासद्भः ।
शय्या-स्त्री-६८२-तणाई, पथारी. * शय्यते इति शयनम् ।
[] तल्प, शयनीय, शयन, तलिम । शयन-.-.-६८२--शया, ताई.
* शेरतेऽस्यामिति शय्या, “समज-" ॥५॥३॥ 0 तल्प, शय्या, शयनीय, तलिम ।
९९॥ इति क्यपि “ङ्किति विशय" ||४।३।१०५॥ * शय्यते इति अनटि शयनं पुक्लीचलिङ्गः। । इति शयादेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org