________________
अलाट
* शलाकाभूताः दालाकापुरुषाः पुरुषेषु जातरेखा इत्यर्थः ।
शलाट--- ८८५-वीस तुझा प्रमाण
E आचित, शाकट, भार, शाकटीन । * श्रृगातीति शरायः, "अनिश " (उणा
६
१४५) इत्याद:, वे शलाटः ।
शलाटु - त्रि. - ११३०
३१.
* शलतीति शदाद वाच्यलिङ्गः, "शलेरादः" (उगा-७६३) ।
शलिक-५-२१९- (शे. १८) विषय, नारायण.
द्र० अच्युतशब्दः ।
31885-4-8838-2831, 8831.
६० अर्धशब्दः ।
* शल्यते भेत्तुमिति शल्कम्, “भीग्वालि" - ( उणा - २१ ) इति कः ।
शल्किन- ५- १३४४ मत्स्य, भाछ.
द्र० अण्डजशब्दः ।
* शन्कानि पुष्टेऽस्येति शल्की ।
भाग
जन्य- न.-५- ७८७--यानो
६९६
[] शकु ।
* डात्यन्तर्विशति इति शल्यं पुक्ली भलिङ्गः, “स्थाछामा ”-(णा- ३५७) इति यः, अन्यत्रोपचारात्
शल्यम ।
अन्य -५ - १२९६ - साहुडी,
[ चलल, शल्यक, श्राविध । * शति चलतीति शल्यः, (उणा - ३५७ ) इति यः । शल्यक-- १. १२९६ - साहुडी.
[[] शल्य, दाल, श्वाविध् ।
* शल्यानि किरतीति शल्यकः, पुक्लीलिङ्गः, “क्वचित्” ॥५|१|१७१ ॥ इति ङः । शल्यारि ५-७०७ युधिष्टिर. ० अजमीदशब्दः ।
Jain Education International
"स्थाछामा
""
* शल्यस्य राज्ञोऽरिः इति शल्यारिः । 'शल्लकी' - स्त्री - ११५२-२३. द्र० गजप्रियाशब्दः ।
शत्र- पुं-1.-५६४-भहु, मृत शरीर. [] कुणप मृतक |
* शवति यात्यस्माज्जीवः इति शवः, पुक्लीबलि
ङ्गोऽयम् ।
शश-५ - १०६३ - डीओ.
द्र० गन्धरसशब्दः ।
* शशतीति शशः ।
शश-५-१२९५-ससते.
अभिधानव्युत्पत्ति
मृदुलोमक, शूलक, लोमकर्ण । * शशति प्लवते इति शशः ।
( शशधर ) - ५ - १०५ - यन्द्रमा. द्र० अत्रिहरजशब्दः ।
शशबिन्दु - ५ - २१७ - विषणु, नारायागु
० अच्युतशब्दः ।
* शाकारा बिन्दो लन्डनमस्येति शशबिन्दुः ।
शत् ५ - १०५ यन्द्रभा द्र० अजिशब्दः ।
* शयं बिभर्तीति
शशधरः ।
शशभृत्, यौगिकत्वात्
शशादन -५ - १३३४- सा पक्षी, सियाओ. [] श्येन, पत्त्रिन् ।
* शशानत्तीति शशादनः ।
For Private & Personal Use Only
शशिन्- ५ - ४७ - श्री यन्द्र शशिप्रिया - स्त्री - ११५-सत्तावीस नक्षत्रो. [ दाक्षायणी । * शशिप्रियाश्चन्द्रदाराः ।
स्वामीनु सांडत.
शशिभास्कर-पु-१
[-पु-१२४-यन्द्र, सूर्य. 0 पुष्पदन्त, पुष्पवन्त । शशिभूषण - पुं - ७- (१.) -४२. द्र० अहासिनशब्दः ।
www.jainelibrary.org