________________
शतपदी
अभिधानव्युत्पत्ति* शतं बहुनि पत्राणि पक्षा अस्येति शतपत्रः। । शतानन्द पु-२११-यमा. शतपदो-स्त्री-१२०९-आन ।.
द्र० अजशब्दः । द्र० कर्णकीटाशब्दः ।
* शतमानन्दानामस्यति दातानन्दः । * शतं पादा अस्या इति शतपदी ।
शतानन्द-धु-८५०-गौतम ऋपि. 'शतपर्णिका'-स्त्री-११९३-५२।.
। गौतम । द० अनन्ताशब्दः ।
* शतं बहनानन्दय ति इति शतानन्दः । शतपर्व'न-पु-११,३-वांस.
शतानन्द-यु-२१९-(शे. १५)-विपण, नारायण.. द्र० स्वचिसारशब्दः ।
द्र० अच्युतशब्दः । .. * गत बरनि पर्वाग्यस्येनि शतपयां । शतार--१८०-(श. 13) 4... जनपत्रिका सी-११०२-५ो.
ट्र० अधनिशब्दः । ट्र० अनन्ताशब्दः ।
शतावरी-स्त्री-१७५--(शे. 33)-5-द्राशी... * शतं बहनि पर्वाण्यस्याः शतपत्रिका ।
ट्र० इन्द्राणीदाब्दः । 'शतप्रास'--.-११३७-.
शतावर्त -- २१६-विY, नारायण द्र० करवीरशब्दः ।
द्र० अच्युतशब्दः । शतभिपज-स्त्री-११४-शतभिषा नक्षत्र.
* शतमावर्ता अस्येति शतावर्तः । 0 वारुणी ।
शत्रु-- ७२८-हुश्मन, शत्रु. *शतं भिषजोऽस्वामिति शतभिषक स्त्रीलिङ्गः ।
द्र० अभिमातिशब्दः । 'शतभीरु'-स्त्री-११४८-गोगरी.
शीयते गातयतीति वा शत्रः, "जनिहनि-" ० मल्लिकादाब्दः ।
(उणा-८०९) इति : तादेशश्च । शतमुखी-स्त्री-२०५ - (श. ५)-14 ता. शत्र-.-७३२--पाशी शरा. . ट्र० अट्रिजाशब्दः ।
* विजिगीषाविषयाजनपदादनन्तगेऽव्यवहितो शतवीर-५-२१९-(शे. ७४)-विng, नाराय७.] ट्र० अच्युतशब्दः ।
शत्रुञ्जय-५-१०३०-शत्रुनय पत. शतहृदा-स्त्री-११०५-विरणा.
0 विमलाद्रि । द्र० अचिरप्रभाशब्दः ।
* शत्रुन् जयतीति शत्रुजयः, “भवृजि-" * शतहृदोऽविधरस्त्यस्याः दातहृदा, वाडवज्योति- ॥५।१।११२।। इति ग्वः । प्टवान् अभ्रादित्वादः, शनधा छादने वा पृषोदग- शत्रु-५-२१९-शे. ७६)-वि, नारायाला, दित्वात् हस्वः । .
..
5. अच्युतशब्दः । शताक्षी-श्री-१४३ (शे. 14) त्री. ..
शनि--१२० -शनि ६. द्र० इन्द्रकान्ताशब्दः । .
द्र. असितशब्दः । शताङ्ग-धु-७५१-युद्धमा पान २५.
* यति दृष्ट्र या जनमिति शनिः "धशाशीको 0 स्यन्दन, रथ । -..
हस्वश्व" (टणा-६७८) इति निः । * दातं बहन्यड़गान्यययया येति शताङ्गः। । शनैश्चर--१२०-शनि 6.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org