________________
प्रक्रियाकोशः
६९१
शम
द्र. असितशब्दः ।
* शनैश्चरतीति शनैश्चरः । शनैस्र-अ.-१५४२-म, पी.
*श सुख नयति शनैः "शमो नियोस् । मलुक च"-(उणा-१००४) इति साधुः । यथा
"शनर्याति पिपलकः" ।। शप-y-२६२-सागर शाप, गाग.
0 शपथ, शपन ।
* शपनं शपः "अः"-(उणा-२) इत्यः । शपथ-५-२६२-सोग, शाप, मा.
1 शपन, शप । ___ * शफ्नं शपथः “मशीशपि"--(उगा -२३२) इति अथः । शपम-.-२६२-सागर शप, गा.
[] सपथ, शप । ' शपीधि-धु-१७४-(.33) J.
द्र० अच्युताग्रजशब्दः । शफ-.--.-१२४४-३री.
0 खुर ।
* शायन्ते तक्ष्यन्ते इति शफाः, पुंक्लीवलिङ्गः, "शफकफ"-(उणा-३१६) इति से निपात्यते । । सफर-पु-स्त्री-१३४६-२५३६ भ२०७, सर। भ२७.
प्रोष्ठिन , *वेतकोलक । * शप्यते इति शफर: पुस्त्रीलिङ्गः, "शपः फ च"--(उणा-४०१) इत्यरः, शफान् राति शीधगतित्वा- | दिति वा । शबर---९३४--मि.
द्र० किरातशब्दः ।
* शवन्तीति शबराः, “ऋच्छिचटि" -(उणा३९७) इत्यरः । शबर-धु-२००-(शे.४५)-४२.
द्र० अहासिनशब्दः । शबरावास-५-१००२-भीलोनु २२.
- पक्वण ।
* शबराणामावासः शबरावासः । शबल-.-१३९८- १२ यात। २०1.
द्र. कबुरशब्दः ।
* शाम्यतीति शबलः,' शर्मचवा-(उणा४७०) इत्यलः । (शबला)--स्त्री-१२९६-daigal m4vi |य.
द्र० अन्न्याशब्दः । (शबली)-स्त्री-१२६६- ६ २ वाजी गाय.
द्र० अन्न्याशब्दः । शब्द-धु-१३९९-२६, पनि.
द्र० आरवशब्दः
* शपति कूटोच्चारणं शत शब्दः "शाशपिमनि" -- (गा- २३७) इनि , साने वा । शरूदग्रह-'-', 25 (शि. ८'1)
द्र० कर्ण शब्दः । शब्दग्राम-पु-१४१४-२ नेसमूह शब्दन--३४८-२७६ ४२ना२, बनार.
। खग ।
* शब्दयतीत्येवंशीलः शब्दनः शब्दकरः, "चलशब्दार्थादकर्मकातू" ॥५॥२।४३|| इत्यन । शब्दाधिष्ठान-.--'५७३---.
द्र० कर्ण शब्दः ।
:: शब्दोऽधितिष्ठत्यवति शब्दाधिष्ठानम् । शम्-.-१५३५-४ल्याण, सुम.
शाम्यतीति शम्, “गमिजाम". (उणा-९,३७) इति डिदम् । यथा-शंकरः । शम-५-७६-भुनिनन... शम--३०४-शांति, उपशम.
द्र० उपशमशब्दः । ... ___ * शमनं शमः । . शम-पु-५९२-५ले.
द्र० करशन्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org