________________
प्रक्रियाकोशः
(शङ्खपाणि) - ५-२१९- विष्णु, नारायण द्र० अच्युतशब्दः । शङ्खभृत्-५-२१९- विषणु, नारायणु.
द्र० अच्युतशब्दः ।
* शवं विभर्तीति शङ्खभृत्, यौगिकत्वात्
शस्त्रपाणिः ।
मुख-५ -१३४९ - भग२४२०.
० आलास्यशब्दः ।
* दास्येव मुखमस्येति शग्यमुग्लः, शङ्कुमुखोऽपि ।
शची-स्त्री- १७५-४न्द्राणी.
द्र० इन्द्राणीशब्दः ।
* शचते मधुरं वक्तीति शची ।
शचीपति-५- १७३ - ४न्द्र.
द्र० अच्युताग्रजशब्दः ।
* शच्याः पतिः शचीपतिः, यौगिकत्वात् शचीराः
पौलोमी इत्यादयः । (चीश) -५-१७३-४८.
५० अच्युताग्रजशब्दः । शठ - ५ - ३७६ - धूत', भायावी.
[] निकृत, अनृजु, [शष्ठ शि.२५] । * 'झटकैतवे च' शटतीति शठः, शाम्यतीति वा "शमेलुक् च वा" ( उणा - १६५) इति टः, एकदेशविकृतत्वात् झण्टोपि ।
शठ-न.-१०४२-(शे. १६१) सई, सीसु. ० आलीनशब्दः ।
शठता - स्त्री- ३७७- भाया, सुभ्याई
माया, शाठ्य, कुसृति, निकृति । * शटस्य भावः सटता ।
शण न.- ११७९-शण, लांग.
] भङ्गा, मातुलानी | * द्यणतीति शणम् ।
शण्ठ-५-३७६ (शि. २५) - शह, मायावी :
अ. ८७
Jain Education International
६८९
E शठ, निकृत, अनृजु ।
शण्ठ-५ -५६२ - (शि. ४५) -नपुंस.
द्र० क्लीवशब्दः ।
शण्ड-५-१२५९-(शि १११) - सांढ, आलो.
द्र० इचरशब्दः ।
शण्ड- ५ - ५६२ - (शि. ४५) - नपुंसउ.
द्र० क्लीवशब्दः ।
शत- न.-५ - ८७३-से.
शतक- ५- २१९- (शे. १६) - विषयु, नारायण.
शतपत्र
द्र० अच्युतशब्दः ।
शतकीर्ति-पु- ५४-यावती योवीशीना दृशभां तीर्थ ३२.
* शतयः कीर्तयोऽस्येति शतकीर्तिः । शतकतु -५ - १७३ - न्द्र.
द्र० अच्युताग्रजशब्दः ।
* शतं क्रतवोऽस्येति शतक्रतुः । शतं ऋतवः प्रतिमाभिग्रहविशेषाः कार्तिकभवेऽस्याsभूवन इत्या गमविदः ।
शतघ्नी- स्त्री- ७८७- ( . (५०) शस्त्र प्र२. शतद्रु - स्त्री - १०८४ - शतसन्न नही. शुतुद्रि ।
* वसिष्टशापभयेन शतधा द्रुतेति शतद्रः, स्त्रीलिङ्गोऽयम् “हरिपीत" - ( उगा - ७४५ ) इति हिदुः । शतधार - ५- १८०- ( शि. १३) १००.
द्र० अशनिशब्दः । शतधृति - ५ - २१३ - मा.
द्र० अजशब्दः ।
* शतं धृतीनामस्येति शतधृतिः ।
शतपत्र न.- ११६१ - उभ१.
द्र० अरविन्दशब्दः |
* शत पत्राण्यस्येति शतपत्रम् ।
शतपत्र - ५ - १३२८-३४९८पक्षी. टाघाट
For Private & Personal Use Only
www.jainelibrary.org