________________
अभिधानपत्ति
शंव-पु-१८.-दिनु १००.
1 कपाल, कपर । द्र० अशनिशब्दः ।
शकलिन्-.-१३४४-मा७३, मछ. * कृत्वा कार्य शाम्यतीति शंव: "शम्यमणि
द्र० अण्ड जशब्दः। द्वा"-(उणा-३१८) इति वः, शं विद्यतेऽस्येति वा
शकलानि पृष्ठेऽस्येति शकली । "शभ्यां " ॥२॥१८॥ इति वः ।
शकुन-५-६२-पक्षीमा प्रदक्षिणा परेते, तीर्थ ४२ शंवर-धु-२२८-४ामदेवने। शत्रु.
નો ૩૪ પોકી ૨૯ મો અતિશય. 0 शूर्पक, (शम्बर)।
* शकुनाः पक्षिणः । * शं वृणोतीति शंवरः ।
शकुन-५-१३१६-५क्षी. शंवर-५-१२९३-भृग, ६२.
ट्र० अगौकस्शब्दः । द्र० एणशब्दः ।
* शक्नोतीति शकुनः, "यम्यजि"-(उणा* शं वृणोतीति श वरः, अत्यो हरिणः । .
२८८) इत्युने शकुनः । शंवर--१३४४-४२७, भा७४.
(शकुनावेदनी)-श्री-१२८९-या. द्र० अण्डजशब्दः ।
द्र. क्रोष्शब्दः । * वृणोतीति शंवरः ।
शकुनि-पु-१३१६-पक्षी. 'शंवर'--.-१०६९-पाशी.
___ ट्र० अगौकसूशन्दः । द्र० अपशब्दः ।
ॐ शक्नोतीति शकुनिः, "शकरुनिः'-(उणा--- (शंवरारि)---२२८-महेष.
६८४)। शकट--२२०- विने। शत्रु, सु२.
शकुनि-पु-१३३४-समडी. द्र० अरिष्टशब्दः ।
चिल्ल, आतापिन् , 'आतायिन् । * शकटाकारत्वात् शकटः ।।
* शक्नोतीति शकुनिः ।। शकट-त्रि-७५३-गार्ड
शकुनि-पु-१३३५-(शे.१८५)-५. - अनस् ।
द्र० गृध्रशन्दः । * शक्नोति भार बोदु इति शकटः, त्रिलिङ्गः, |
म., | शकुन्त-५-१३१६-पक्षी. "दिव्यवि"-(उणा-१४२) इत्यटः ।
द्र० अगौकशब्दः । (शकटारि)---२२१-विषाणू, नारायण.
* शक्नोतीति शकुन्तः "शकेरुन्तः" -(उणा-२२३)। द्र. अच्युतशब्दः ।
शकुन्त-५-१३३८-मास ५क्षी, २. __* शकटस्यारिः शकटारिः ।
भास । शकल--.-.-१४३४-१४, 31,
* शकुन्तः सामान्योऽपि विशेषे वर्तते । द्र. अर्धशब्दः ।
शकुन्तलात्मज-५-७०२-भरत, हुप्यन्त सने * शक्यते भेत्तमिति शकलं पुक्लीबलिङ्ग "मृदि- શકુન્તલાને પુત્ર. कन्दि"-(उणा-४६५) इत्यल: ।
-दौष्यन्ति, भरत, सर्वदम, सर्वदमन शकल-1.-६२७-(शि.४८)-पास, मायानी भोपरी शे.-14] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org