________________
प्रक्रियाकाशः
ब्रैहेय
* ब्रजनं व्रज्या "आस्यटि-" ॥५।३।९७॥ वाज-पु-१३२५-(शे. १८3)-. इति क्यप् ।
द्र. कुक्कुटशब्दः । व्रज्या -स्त्री-१५०१-५५ टन, ३२.
बात-पु-१४११-समूह . द्र० अटाट्याशब्दः ।
- द्र० उत्करशब्दः । * वजन व्रज्या "आस्यटि-" ॥५।३।९७॥
* बियते प्रातः “कृवृकल्यलि-" (उणा-२०९) इति क्या ।
इत्यातक् । वण-पु.--.-४६४-था, .
ब्रातीन-५-४८०-संपनी साथे २६ी मावि - क्षत, अरु , ईर्म, अणनु ।
ચલાવનાર. ___* व्रणयति व्रण :, पुक्लीबलिङ्गः ।
सङ्घजीविन् । व्रत-त्रि.-७-(प.)-मो०५ वायथा मा ६ * नानाजातीया अनियतवृत्तयः शरीरायासजीविनः समारत वायॐ श६मने छ . सभृतात. सङ्काः वाताः; तत्साहचर्यात् तत्कर्माऽपि बातम् , तेन व्रत--८४३-प्रत, नियम.
जीवन्ति वातीनाः “वातादीनञ्" ॥६।४।१९।। नियम, पुण्यक, [तपम शे. 143] । ब्रात्य-५-८५४-२४२४ान यामा * बियते उपवासाद्यत्र व्रत पुक्लीबलिङ्गः,
0 संस्कारवर्जित । "पृषिरजि"-(उणा-२०८) इति किदतः ।
___* व्रते साधुः कालो व्रत्यस्तत्र भवो ब्रात्यः व्रतति-स्त्री-१९१७-सता, वेस.
प्रायश्चित्ताह:, बाते वृन्दे साधुरिति वा पृथग् व्यपदेश्यो 0 प्रतति, लता, वल्ली, (वल्लि) ।
न इत्यर्थः । * प्रकृष्टा ततिरस्याः प्रततिः, जपादित्वाद् यन्मनु:- अतः ऊवं त्रयोऽप्यते यथाकालमसंस्कृताः वत्वे व्रततिः वृणोतीति वा "वृगो ब्रत च"-(उणा- सावित्रीपतिता व्रात्य भिवन्त्यार्यविगहि'ताः ॥१॥ ६५५) इत्यतिः स्त्रीलिङ्गावती।।
ब्रीड-धु-३११-(वि. 16)-100. अतसङ्गह-५-८२३-दीक्षा शास्त्रमा सनियमान ।
द्र० पाशब्दः । सं .
ब्रीडा-स्त्री-३११-३००1. 0 दीक्षा ।
द्र० पाशब्दः । * व्रत शास्त्रतो नियमस्तस्य संग्रहः ।
* वीडन ब्रीडा चित्तसंकोचः । बीडोऽपि । व्रतादान-1.-८१-दीक्षा प्रया
द्रोहि-पु-११६८-धान्य. परित्रज्या, तपस्या, नियमस्थिति, [प्रत्रज्या
धान्य, सस्य, सीत्य, स्तम्बकरि । शि.] ।
* ब्रीह्यते याच्यते इति ब्रीहिः "त्रीयो हिक" ___* व्रत शास्त्रविहितो नियमस्तस्यादान' व्रता- | ॥ (उण-७१०) ।। दानम् ।
ब्रीहि-पु-११६८-२नी मे त. व्रतिन---८१७-या ५२ना२, भान.
1 आगु, पाटल । Dयाट्ट, आदेष्ट, याजक, यजमान ।
* ब्रीहिः पष्टिका धान्यविशेषः पाटलच्छायः । वश्वन-पु.-९२० - छोणी, धातु, ५६i qानी बेहेय-न.-९६६- २४ प्रेत२. . छीनी.
शालेय । पत्रपरशु ।
* ब्रीहेः शालेश्च क्षेत्र हे यम , शालेयम् , * व्रश्रति छिनति वचनः, रम्यादित्वादनट् । । "ब्रीहिशालेरेय' ।।७।१८०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org