________________
ब्युष्ट
६८४
अभिधानव्युत्पत्ति
- संस्कृत, प्रहत, क्षुण्ण ।
* व्युत्पद्यते स्म व्युत्पन्नः । व्युष्ट-.-१३९-सवार,प्रात: ख, प्रभात.
द्र० अहमुखशब्दः।
* विशेषेण उश्यतेऽतिक्रम्यते व्युष्टम् । "ज्ञानेच्छा-". ॥५॥२१९२॥ इत्यादना क्तः । व्युष्टि-पु-१४४६-३१. परिणाम, प्रयोगन.
1] फल ।
* विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा । व्यूढ-.-१४३०-विशार, मोटु.
द्र उरुशब्दः ।
* विवहति स्म व्यूढम् ॥ व्यूढकङ्कट-५-७६५-७२ पारी.
द्र० दंशितशब्दः।
* व्यूढो धृतः कङ्कटोऽनन व्यूढकङ्कटः । व्यूति-श्री-९१३-वए.
वाणि, (वान)। * “ऊयैङ तन्तुसन्ताने" विशेषेण ऊयनं व्यूतिः । "स्त्रियां क्तिः" ॥५॥३॥९१॥ वोः “प्वय्” ॥४।४। १२१॥ इति यलोपः। व्यूह-पु-७४७-युमा शैन्यानी 0.
* युद्धनिमितं सैन्यस्य दण्डाकृत्यादिभेदेन रचना, यह्यते रच्यते व्यूहो दण्डादिकः, आदिशब्दान्मण्डला दयः ।
यदाहः-"दण्डो मण्डलभागो चाप्युच्छन्नथाबलो दृढः । व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽ पि च॥१॥ व्यूह-धु-१४११-समृ, समुदाय.
द्र० उत्करशब्दः ।
* व्यूहते व्यूहः। व्यूहपाणि-पु-७४७-युद्ध नी पाना मा.
1 प्रत्यासार।
* व्यूहस्य पाणिः पश्चाभागः । . व्योकार--९२०-सुहा२.
[] कौर, लोहकार ।
* विशेषेण ओकं समवायमियति व्योकारः, व्यो इत्ययःपर्यायः इति भोजः । व्योमकेश-y-१९८-२४२.
द्र० अट्टहासिन्शब्दः । ___ * व्योम द्यौः के मूधनि शेतऽस्य व्योमकेशः "शी द्यौः समवर्तत" इति श्रुतेः, गङ्गां धारयितुं व्योमव्यापिनः केशा अस्येति वा । व्योमधूम-घु-१६४-(श. २८)-भेव, पा.
द्र. अभ्रशब्दः । व्योमन्-न.-१६२-मा .
ट्र० अनन्तशब्दः ।
* व्ययति छादयति मां व्योम "व्यंगू एदोतो च वा-"(उणा-९१४) इति मन्, व्यवतीति वा मनि “मव्यविश्रिविज्वरि-" ||४|१११०९।। इत्यूद । व्योमयान-न-८९ (शे. ७)-हेवोनु विभान.
0 देवयान, सुरयान, विमान । (व्योमरत्न)-पु.--.-९५-सूर्य".
ट्र० अंशुशब्दः । व्योमोल्मुक-पु-११७-(शे. ११४)-- ह.
द्र० अङ्गारकशब्दः । व्योप-न-४२२-भू, भ, पी५२ वो भे॥ (निट).
0 त्रिकटु, यूपण, [त्रिकटुक शि.२८] ।
* विशेषेण ओपति दहति व्योषम् ।। ब्रज-धु-.-१२७३-गायोनी समूह
] गोकुल, गोधन, धन ।।
* ब्रजन्त्यस्मिन् व्रजो गोसम्बन्धी समूहः पुंक्लीबलिङ्गोऽयं, “गे चरसंचर-" ॥५॥३।१३१॥ इति घे साधुः । व्रज-पु-१४११-समूह, समुदाय,
द्र० उत्करशब्दः ।
* वजन्त्यस्मिन् बजः “गोचरसंचर-" ॥५॥३॥ १३१।। इति साधुः । व्रज्या-स्त्री-७८९-३२७, गमन, प्रयाग
द्र. अभिनिर्याणशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org