________________
प्रक्रियाकोशः
६८३
व्युत्पन्न
त्र्यान-धु-११०९-शरीरमा संयार | व्यायोग-४-२८४-नाट्य प्रमय ना मे प्रार. કરનાર પવન.
* व्यायामे युद्धनियुद्धप्राये युज्यन्ते पुरुषा * व्यानयति न्याप्नोति व्यानः व्याप्त्या
अत्र व्यायोगः । अनित्यनेन वा ।
व्याल---१२१६-विस ५श. व्यापन्न-५-३७४-मृत्युपामेल.
श्रापद् । द्र० उपगतशब्दः ।
* व्याघ्रादिके हिम्र हिंसनशीले विशेषण * ज्यापद्यते स्म यापन्नः ।
आममन्तादडति व्याडः, लत्वं व्यालः, विविध
मालमनर्थोऽस्माद् वा । व्यापाद-.--१३७२-दोर तिवा. द्रोहचिन्तन ।
व्याल-पु-१२२२- रामदायी. * विरुद्धमापादनं व्यापादः ।
। दुष्टगज, व्याड शि.११०] ।
* विविधमालमनर्थोऽस्माद च्यालः । व्यापादन-न.-३७०-दिसा. द्र० अपासनशब्दः ।
व्याल-५-१३०३-१५, ना. * अत्र अहिंसार्था अपि धातवः उपसर्गवशाद्
द्र० अजिह्मगशब्दः। हिंसा ज्ञेयाः, अकर्मकास्तुणिजा सकर्मकाः, व्यापादन
* विविधमालमनटिस्माद व्यालः, हन्तुमुद्यमोमिति विआङपूर्वात पदेणिग्यनिद ।
ऽस्यास्तीति वा । व्यापृत--७१९-अमात्य सिवायना आम पर
व्यालग्राहिन्-५-८८८--गारुडी, स५५४नार. નીમેલ મંત્રીઓ.
L] आहिनुण्डिक, 'अहितुण्डिक'। द्र. आयुक्तशब्दः ।
* व्यालान सपान गृहणातितीत्येवं शालो
ज्यालग्राही। व्याप्त-न.-१४७३-५०, मसु.
'व्यावृत्त'-५---१४८४- जयतु . द्र० आचितशन्दः ।
वृत, वृत्त, वावृत्त। व्याप्यते स्म व्याप्तम् ।
व्यास-५-८४७-व्यास ऋषि-महाभारत२. व्याम-५-६००-वाभ, नेहाय मा in
द्र० कानीनशब्दः । ७२ तेरी मा.
* व्यासयति प्रपञ्चयति शुभाऽशुभमिति व्यासः। द्र० न्यग्रोधशब्दः ।
व्यास---१४३२-विस्तार, सावा. * ब्वामीयते रज्ज्वाद्यनेन व्यामः, व्ययति वा
- प्रपञ्च, आभोग, विस्तार । "अारि-" ॥(उणा-३३८) इति मः।
* व्यस्यते व्यासः। व्यायाम-५-३२०-या, परिश्रम, सरत. व्याहार-५-२४१-वाणी, क्यन. द्र• आयासशब्दः।
द्र० भाषितशब्दः। * व्यायमन व्यायामः।
* व्याहियते व्याहारः। व्यायाम-पु-६००--वामनाय दी | व्युत्क्रम-धु-१५११-3भाविना, म. मा.
उत्क्रम, अक्रम । द्र० न्यग्रोधशब्दः ।
* व्युत्क्रमणं व्युत्क्रमः । * विशिष्ट आयामोऽत्रति व्यायामः ।
व्युत्पन्न---३४५-शास्त्राहि तत्वाना संसश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org