________________
प्रक्रियाकोशः
शंकर
* शकुन्तलाया आत्मजः इति शकुन्तलात्मजः ।। शकुन्ति-५-१३१६-५क्षी. द्र० अगौकस्शन्दः ।
शक्नोतीति शकुन्तिः, "शकेमन्तिः"-(उणा--. ६६६) इति उन्तिः। शकुल-धु-१३४५-४ तनु भा .
0 कलक ।
* शक्नोतीति शकलः, "हृषिवी"(उणा८८५) इत्युलः । शकुलाभक-५-१३४,-शस भनी मन्या.
0 गडक ।
* शकुलस्याकः शकुलार्भकः । शकृत्-.-६३४-वि-1, भा.
ट्र० अवस्करशब्दः ।
* शक्नोत्यनेनेति शकृत् , क्लीबलिङ्गः, "शकऋत्'-(उणा-८९१) । शकृतकरि-यु-१२६०-१।७२31.
।। वत्स, तर्ण ।
* शकृत् करोतीति शकृत्करि: "शकृतस्तम्बाद"॥५।१४१००॥ इति इः । शकुदद्वार-न.-६१२- .
द्र० अधोमर्म नशन्दः ।
* शकृतो द्वार, शकृवारम् । शाक्त-५-४९१-समय'.
द्र० क्षमशब्दः ।
* शक्नोति स्मेति शक्तः । शक्ति-स्त्री-७३५-प्रभुत्व, उत्साह भने भत्र એ ત્રણ શકિતઓ.
* शक्यते जेतुमाभिः इति शक्तयः ।। शक्ति -स्त्री-७८७-शक्षित नामनु शत्र.
ट्र० चक्रशब्दः ।
* शक्नोति जेतुमनया इति शक्तिः । शक्ति-श्री-१९६--पराभसामा
ट. मानः।
* शक्यतेऽस्याः परो जेतुमिति शक्तिः । (शक्तिपाणि)-४-२०९-आतिथ, १२ने। पुत्र.
द्र० अमिभूशब्दः । शक्तिभृत्-५-२०९-४ातिय, २२४२नो पुत्र.
द्र० अग्निभूशब्दः ।
* शक्तिमायुधं बिभर्तीति शक्तिभृत, यौगिकत्वात शक्तिपाणिरित्यादयः । शक्र.-.-१७२-०-द.
ट्र० अच्युताग्रजशब्दः ।
* शक्नोतीति शकः, "भीवृधि"-(उणा-३८७) इति रः, शक्रनाम सिंहासनमस्यास्तीति वा । 'शक'-५-११३७- सपनु आ3.
द्र० कुटजशन्दः। शक्रजित्-पु-७०६-भेवना
Oरावणि, मेघनाद, मन्दोदरीसुत ।
* शक्र जितवानिति शऋजित । शशिरस-4.-९७१-२॥६.
ट्र० कृमिपर्वतशब्दः।
* शक्रस्य शिगे मूर्दा इति शऋशिरः । शक्राणी-स्त्री-१७५-(शे.33)ी .
ट्र० इन्द्राणीशब्दः। शक्ल-पु-३५१-प्रिय पोसनार.
प्रियंवद । * शक्नोति वक्तुमिति शक्ल: "शामाश्याशस्यम्ब्यभिभ्यो ल:"-(उगा-४६२) इति लः। शक्वर-पु-१२५७ -२०१६ ट्रक अनडुशब्दः ।
शक्नोति योदमिति शक्यरः "तीवर'-उणा. ४४४) इति वरटि साधुः । शंकर-पु-१९५-२४२, महादेव.
द्र० महामिनशब्दः।
* श मुग्व करोतीति शडकरः "हेतुतच्छीलानकले-" ॥ ॥११०॥ इति टः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org