________________
प्रक्रियाकोशः
६७३
वेदगर्भ
वेग--४९४-वे.
द्र० जवशब्दः ।
* अजति गच्छत्यनेन वेगः “गम्यमि-"(उणा९.२) इति गः विजन्तेऽनेनेति वा "व्यञ्जनाद घन" ॥५।१।१३२॥ वेगवत्-पु-१६५-पाणी १२सा६.
आसार, (महावृष्टि), [धारामपात शे.२८] । वेगसर-पु-१२५३-५-५२.
0 वेसर, अश्वतर ।
* वेगेन सरति वंगसरः । वेणि-स्त्री. १७०-१४ी, सारे सोयोटो.
0 प्रवेणी, (वेणी, प्रवेणि) ।
.वीयते वेणिः, स्त्रीलिङ्गः "कावावी-" (उगा५३४) ॥ इति णिः । वेणी-२त्री-१०८७-प्रा.
प्रवाह, ओघ, धारा, स्य ।
बति वेणिः कुत्या वेणी । वेणी-त्री-१२७७ -बेटी.
द्र. अविलाशब्दः ।
* वेणते वेणी । (वेणी)-स्त्री-५७०-३०ी, सागरे यसो योजओ.
वेणि, प्रवेणी, (प्रवेणि) । वेणु-पु-११५३-वांस.
द्र० तृणध्वजशब्दः ।
* अजत्यनेन वेणुः पुलिङ्गः "अजिस्था-"॥ (उणा-१६) ॥ इति णुः । वेणक--.--१२३०-वासना परोय.
तोत्र, 'वणुक' । * वेणुमय वेणुकम् । वेणुतटीभव-न.-१०४४-(शे.1९४)-सोनु
द्र० अजुनशब्दः । वेणुध्म -९२५-qiसणी ना२.
0 वैणविक, (वांशिक)। अ. ८५
___ * वेणु धमति वेणुध्मो वांशिकः । वेतन-धु-३६२-५॥२.
द्र० कम ण्याशब्दः ।
* वीयतेऽद्यते वेतनं “वीपतिपटिभ्यस्तनः" ।। (उणा-२९२) ।। इति तनः । वेतन न.-८६५-आवि .
1 आजीव, जीवन, वार्ता, जीविका, वृत्ति ।
* वेति खादत्यनेन वेतनं “वीपति-'॥ उणा२९२) इति तनः । वेतम-पु-स्त्री-११३७-नेत२.
द्र० रथशब्दः ।
* वेति वेतसः पुंस्त्रीलिङ्गः “तमः” (उगा५८०) ॥ इति तमः । वेतस्वत्-५-९५४- नेतवाणा प्रदेश.
। भूरियेतस ।
* वेतसाः सन्त्यत्र वेतस्वान् देशः, "नटकमदवेतसः-" ।।६।२।७४।। इति हिद मतुः । (वेवधर)-.-७२१-६।२५।।.
द्र० उत्सारिकशब्दः । वेत्रासन-न.-६८४-नेतनी १२शा.
आसन्दी। * वेत्रलताघटितमासनं वेत्रासनम् । वेत्रिन्-'-७२१-६२।५ाण
द्र० उत्सारकशब्दः।
* वेत्र दण्डोऽस्त्यस्य वेत्री । वेत्रीधर-पु-७२१-(शि. १२) ६२५.
द्र० उत्मारकशब्दः । वेद-५-२४९-३६.
] स्वाध्याय, श्रुति, आम्नाय, छन्द ।
* विन्दत्यनेन धर्म वेदः । वेद-पु-२५३-१४ विधा । ७-८-८-10
२नी विधा (या२ ३६). वेदगर्भ-.-२११ - हा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org