________________
मेदगर्भ
द्र० अजशब्दः ।
* वेदा गर्भेऽस्य वेदगर्भः। वेदगर्भ--८१३-प्राम.
द्र० अग्रजशब्दः ।
*वंदा गर्भेऽस्य वेदगर्भः । वेदना-वी-१३७०-६:५, पी.
द. अत्तिशब्दः ।
* वेदनं वेदना। वेदव्यास--८४६-यास पि. द्र० कानीनशब्दः ।
वेदार्थान व्यासयति प्रपयञ्चति वेदव्यामः यद भारते- वेदार्था भारते न्यस्ता इति । वहीन-५-८५६-स्वाध्याय विनाना प्रामण,
0निराकृति ।
* वेदेन स्वाध्यायेन हीनो वेदहीनः । वेदान्त-।- २५०-वेनासा२ ५.५६.
0 उपनिषद् ।
* वेदस्याऽन्तो निश्चयो वेदान्तः । (वेदि)-स्त्री-१००४-वहित, स२४२ ४२१येकी भूमि.
द्र० वितर्दिशब्दः। 'वेदिका'-स्त्री-१००४-वधि
द्र. वितर्दिशब्दः । वेदिजा-स्त्री-७११-पत.
द्र० कृष्णाशब्दः ।
* यज्ञवेदेोता बंदिजा। वेदितृ-५-३४९- ना२, विहान्.
विदुर, विन्दु। * वेत्तीत्येवं शीलो बंदिता ज्ञाता । वेदी-श्री-८२४-यज्ञनी वही.
* विदन्त्येनां वदी, “विदिवृतेर्वा" ॥ (उगा६१०)।। इति इः, ङ्यां वेदी। षदी-सी-१००४-वेसि .
द. वितर्दिशब्दः।
अभिधानव्युत्पत्ति* विदन्त्यस्यां वेदिः, इयां बंदी दास्परिष्कृता चतुरस्रा विश्रान्तभूः। वेदोदय-५-९८-(शे. १०)-सूय.
द्र, अंशदः । बंध-५-१५२३- .
व्यध। * "विधत् विधाने" इत्यनेकार्थत्वात च्यधने वर्तते, वेधनं वेधः । वेधनिका-सी-९८९-भाता विगेरे वाधवान शस्त्र.
[] आस्फोटनी ।
* वध्यतेऽनया मौक्तिकादि वेधनी, के वेधनिका । वेधस----२१२-प्रा.
द्र. अजशब्दः ।
* विधति बंधा: "अम्"-11 (उणा-५५५) ॥ इत्यस् । वधम्र-५-२१७-qिuY.
द्र० अच्युतशब्दः ।
* विधति मृजति बंधाः । वेधित-पु.-१४८६-वी पाये. . 0 विद्ध, छिद्रित ।
* 'विधत् विधाने' इत्यस्य ण्यन्तस्य क्ते वेधितः। वेध्य-न.-७७७-निशान.
O लक्ष, लक्ष्य, सख्यक [निमित्त शे. १४३] । ___ * वध्यते वध्यम् । वध्या-स्त्री-२९४--(शे. ८८)-वाशिवाय वपथु-५-३०६-४५, तरी.
0 कम्प ।
* वेपनं वेपथुः. पुलिङ्गः “टिवतोऽथुः ।। ५।८३॥ इत्यथुः । वम--९१३-(शि. ७४)-भा, १९४४२नी साण.
ट्र० वानदण्डशब्दः । वमन्-.--.-९१३ - भा. पा॥४२०ी २॥ण.
द्र० वानदण्डशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org