________________
वृषलक्ष्मन्
६७२
अभिधानव्युत्पत्ति
वृषलक्ष्मन्----(प.)-२४२.
* ब्रुवन्तः सीदन्त्यस्यां वृषी, पृषोदरादित्वात् वृषलाञ्छ न-५-१३-(प.)-४२.
सः, गौरादित्वात् ङीः वसीत्यपि । (वपलाञ्छन)-y-१९५-.
वृषोत्साह-५- २१९-(श. १८)विपशु. द्र० अहासिनशब्दः ।
* ट्र० अच्युतशब्दः । वृषलोचन--१३००-४२.
वृषोपगा-स्त्री-१२६६-गर्भाधान भाटे सांड पाने ट्र० आखुशब्दः ।
જનારી ગાય. * वृषस्येव लोचने अस्य बृपलोचनः ।
1 वेहत् । वृषवाहन-पु-१२-(प.)-१४२.
* वृपमुपगच्छति वृपोपगा। वृषवाहन-धु-९-(प)-१३२. वृषस्यन्ती-स्त्री-५२७ भैयुनना 1 वा स्त्री. वृष्टि-५-१६६-१२साद, कामुकी ।
0 वर्षण, वर्ष । * वृपं मैथुनमिच्छति वृषस्यन्ती "वृषाश्चान्मैथुने | वृष्टिजीवन-धु-९.५५-१२साना पडे स्सोन्तः" ॥४।३।११४॥
અનાજ થાય તે દેશ वृक्षाकपि-५-२१५-विY.
0 देवमातृक । द्र० अच्युतशब्दः ।
* वृष्टिर्जीवनमत्र वृष्टिजीवनः, वृष्टिनिष्पाद्यमस्य* वृपो धर्म: कपिर्वराहस्ताद्रुप्याद् वृषाकपिः, त्वात् । यत् पुराणम् ‘कपिराहश्रेष्टश्च धर्मश्च वृष उच्यते । ।
वृष्णि -y-१२७६-थेटो. तस्माद् वृषाकपि प्राह काश्यपो मा प्रजापतिः ॥१॥
ट्र, अविशब्दः । वषाकपि-५-१०९८-24नि.
* वर्षति वृष्णिः "ऋद्धस-" ॥उणाद्र० अग्निशब्दः ।
६३५) इति कित णिः। * वृषेण धर्मण अकति वृषाकपिः, वृपेण तेजसा | वृष्णि-५-१००-(शि.८)-४ि२२१. आकम्पते वा ।
द्र० अशुशब्दः । वाकान्ता-स्त्री-१२६७-सांनी संयोग पामेली गाय- (वष्णिदशा)-स्त्री-२४५ - २ . उपा। सुत्र. D सन्धिनी ।
वृष्य-पु-११७१-2436. * वृषेण आक्रम्यते वृषाक्रान्ता ।
O माष, मदन, नन्दी, बीजवर, बलिन् । वृणाक्ष-५-२१९-(शे.७१)-विषय.
* वृषाय मैथुनाय हितो वृष्यः “प्राण्यगरथ'5. अच्युतशब्दः ।
।।७१।३७।। इति यः, दृष्यते तैलादिनेति "कृवृपि"वमाङ्क-धु-१९५-१४२.
॥५॥११४२।। इति क्यप वा । द्र० अहामिन्शब्द: । * वृषोऽ चिह्नमस्य वृपाङ्कः यौगिकत्वाद
वृसी-स्त्री-८१६ (शि.७१, मनु आस-, (तपरिव
वि. न.) वृपलाञ्छन इत्यादयः। वृषाङ्क ---- (प.)-२४२.
0 वृषी, पीट । वाशन-...९-(प.)-- ७२.
वृहदगृह-पु-९५९-४४३५ ३२. वृषी-स्त्री-८१६-तपस्वी वि.नुहल आसन.
कारुष । पीट, [वृसी शि.७१] ।
* वृहन्ति गृहाणि एषु वृहद्गृहाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org