________________
प्रक्रियाकोशः
विहायर विस्फुलिङ्ग-धु-११९९-वन२५तिय स्था१२ | विहङ्ग-पु-१३१६-५क्षा. वि५.
द्र. अगौकसूशब्दः । द्र० अङकोल्लसारशब्दः ।
* विहायसा गच्छति विहगः, विहङ्गमः, विहङ्ग, * विरुद्धाः स्फुलिङ्गाः अस्य विस्फुलिङ्गः।
"नाम्नो गमः खइडौ च, विहायसस्तु विहः" ।। विस्फोट-५-४६६-(शि. 3) विशेट४, सो. ११३१।। इति साधवः । 0 स्फोटक, पिटक, गण्ड ।
विहङ्गम-धु-१३१६-५क्षी. विम्मय-५-३०३--माय.
ट्र० अगौकसशब्दः। द्र० अद्भुतशब्दः ।
___ * विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः, * विस्मयन विस्मयः, चेतसो विस्तारः ।
"नाम्नो गमः खड्डौ च विहायसस्तु विहः” ॥५॥१ विस्मृत-न.-१४९५-विसरी गये.
।१३१॥ इति साधवः । 10 अन्तर्गत, [प्रस्मृत शि. १३५] ।
विहङ्गमा-स्त्री-३६४-(शि.२५)-प्रवर मार * विस्मयते स्म विस्मृतम्, प्रस्मृतमपि ।
ઉપાડવાની લાકડી. विन-न.-६२१-सोही.
[] भारयष्टि, विहङ्गिका । ट्र० असकशब्दः। * विस्यते विस "ऋज्यजि"-11(उगा-३८८)
बिहङ्गिका-स्त्री-३६४-आवर, भा२ वानी इति किद रः, विनायति वा ।
सा४ी.
भारयष्टि [विहामा शि.२५] । विस-न.-१३९२-या भांस वगेरेनी .
* विहङ्गप्रतिकृतिश्चर्मादिमयी विहङ्गिका, या आमगन्धि।
भित्त्यादी लम्बमाना स्थाप्यते, प्रयाणके च सन्धार्यते । * विस्यते विन "ऋज्यजि"--||(उणा-३८८)। इति किद् रः। विस्रायति वा।
विहनन--1.-९१२-पी , पीवान यन्त्र.
0 पिञ्चन, तुलस्फोटनकामुक । विस्रगन्धि-पु-१०५८-१२तास. द्र० आलशब्दः ।
* विहन्यतेऽनेन विहननम् । * विसस्येव गन्धोऽस्य विस्रगन्धिः ।
विहसित--.-२९७-ids 20वा। थाय ते 'विस्रम्भ'-.-१५१८-विश्वास.
हास्य. विश्रम्भ, विश्वास ।
* सशब्दत्वात् किञ्चित्श्रुते हासे विहसितम् वित्रसा-स्त्री-३४०-४२-पदावश्यानी हेतु. यद भरतः-आइ कुचिताक्षिगण्ड यत् सस्वनं मधुरं [] जरा।
तथा । कालागत साऽऽस्यरागं तरै विहसित भवेत् ॥१॥ *विनसते अनयाऽङ्ग विस्रसा, भिदादित्वादड़। विहस्त--३६६-व्यात, येतो. विहग-धु-१३१६-पक्षी.
[] व्याकुल, व्यग्र । द्र० अगौकशब्दः ।
* विगतो किङ्कत व्यता मूढत्वाद् हस्तावस्य * विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः | विहस्तः । "नाम्नो गमः खड्डौ च, विहायसस्तु विहः' ॥५॥ । विहायस्-न.-१६३-माश. १।१३१॥ इति साधवः ।
द्र० अनन्तशब्दः । अ. ८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org