________________
विष्वाण
अभिधानव्युत्पत्ति
विष्वाण-यु-४२४-मानन, मायुत.
द्र० अदनशब्दः ।
* विष्वणन वष्वाणः "व्यवात्स्वनोऽशने ॥२॥ ३१४३॥ इति पत्वम् । विस-न.-११६५-मसनी नाण.
द्र. तन्तुलशब्दः ।
* वेति विसम् “पटीवीभ्यां"-(उणा-५७९) इति डिमः, विस्यते प्रेयते वा । विसंवाद-धु-१५१९-४, सोही म२भाव
विप्रलम्भ ।
* विसंवदनं विसंवादः । विसकण्टिका-स्त्री-१३३३-(शि. १२.०) सी.
द्र० बलाकाशब्दः । विसकिण्ठका स्त्री-१३३३ -गी.
द्र० बलाकाशब्दः ।
* विसमिव कण्टोऽस्या विसकण्टिका । विसप्रसत-न.-११६१-31.
द्र० अरविन्दशब्दः ।
* विसात् प्रसूत विसप्रसूतम । विसप्रसन-न.-११६२-भा.
द्र० अरविन्दशब्दः । विसर--१४११-समृद, समुहाय.
द्र० उत्करशब्दः ।
* विस्रियते विसरः, बाहुलकादल । विसर्जन-न.-३८६-नान, त्याग, विहाय ४२७,.
द्र० अहतियाब्दः ।
* विसध्यते बिमजनम । विसार--१३४४-७,मा .
द्र० अण्डजशब्दः।
* विसरति विसारः "सतेः स्थिरख्याधिबलमत्स्ये" ॥५॥३॥१७॥ इति घत् ।। विसाग्नि-५--३९०-विस्तार पामना२.
विसृत्वर, विसृमर, प्रसारिन् । * विसारी "विपरिप्रात्सतः" ॥५॥२॥५५॥ इति घिनण् । विसृत्वर-धु-३८०-विस्ता२ पामना२.
[] विममर, प्रसाग्नि विसारिन् ।
* विसरतीत्यवंशीलः विसत्वरः “सजिण'-- ॥५॥२१७७|| इति कित् टूवरम् । विसमर-५-३९०-विस्तार सामनार.
विसृत्वर, प्रसारिन् , विसारिन् ।
*विसमरः “सृघस्यदः ॥५॥२॥७३॥ इति मरक । (विस्कल्ल)-५-१८९.०-६१.
द्र० कई मशब्दः । विस्त-पु-८८४-(मेसी) २ति मा२ न. __* 'विसच प्रेरणे'विस्यते विस्तः, "शीरीभू"॥ (उणा-२०१) ।। इतिकित् तः । विस्तर-पु-१४३२-शहने। समूड.
1 [विग्रह-शि १२८] ।
* विस्तीर्यते विस्तरः अत्र 'वेरशब्दे प्रथने' ॥५॥३६९॥ इत्यत्र शब्दवज'नाद् घञ् न भवति । विस्तार--११२४-क्षना विस्तार.
0 विटप ।
* शाखादेविस्तृतिविस्तारः "वेरशब्दे"-॥५॥ ३।६९॥ इति पत्र । विस्तार-धु-१४३२-विस्तार, विगत ३0वी.
7 प्रपञ्च, आभोग, व्यास ।
विस्तरणं विस्तारः । विस्तीर्ण-.--१४३०--वि, मो
द्र० उम्शब्दः ।
* विस्तृणाति स्म विस्तीर्णम् । विस्फार--१४०६-धनुष्यता १२, (२०-६).
* विस्फुरण विस्फारः "स्फुस्फुलोघ मि" ॥४/२|४|| इत्यात्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org