________________
प्रक्रियाकोशः
विश्वद्रयन
विशन्त्यस्मिन जीवाजीवा विष्टप पुक्ली- | विष्णुगृह---.-९७९-ताभलिप्ति नगरी. बलिङ्गः "विष्टपोलप"-(उणा-३०७) इत्यपे निपात्यते ।
1 तामलिप्त, दामलिप्त, तामलिप्ती, तमालिनी, विष्टर-y-.-६८४-पासन, ५४४ाशन.
स्तम्बपूर, स्तम्बपूरी। 0पीठ, आसन ।
___* विष्णोगह विष्णुगृहम् । * विस्तृणातीति विष्टरः, क्लीवलिङ्गः "वः
विष्णुद्विष-पु-६९८-वासुदेवने शत्रु. स्त्रः" ॥२॥३॥२३॥ इति पस्वम ।
विष्णुपद-.-१६३-24131श. विष्टर--१११४-१६, आर.
द्र० अनन्तशब्दः। 5. अगशब्दः ।
* विष्णोः पद क्रमोऽत्र विणणपदम् । * विमृणोति विष्टरः “वे: स्त्रः" ॥२।३।।
विष्णुपदी-स्त्री-१०८२-गानही. |२३|| इति पत्वम् ।
द्र० ऋषिकल्याशब्दः। विष्टरश्रवस--२१८--विजय .
* विष्णोः पादौ हेतुरस्या विष्णुपदी, विष्णुद्र० अच्युतशब्दः ।
पादायोत्थितत्वात “कुम्भपधादिः” ॥३॥१४९।। * विष्टरे इव श्रवमी अन्य विष्टरश्रवाः ।।
इति साधुः । विष्टि-स्त्री-१३५८--५५मारे १२४ नापते.
विष्णवाहन-न.-२३०-२.3 ५६it. आज ।
द्र० अमणावरजाब्दः । * वेवेष्टि विष्टिः नरके हटात क्षेपः "हमृषि"-1
* विष्णोर्वाहन विष्णुवाहनम् । (उणा-६५१) इति कित्तिः, स्त्रीलिङ्गः ।
विष्णुशक्ति-स्त्री-२२६-(शे.७८)-सभी. विष्टा-स्त्री-६३४-वि, म.
द्र० इन्दिराशब्दः । द्र० अवस्करशब्दः । *विशति विष्ठा “पीविशि"... (णा-१६३)
विष्वक-अ.-१५२९-यारे .
] परितस , सर्वतस् , समन्तात , समन्ततस् । इति कित ठः ।
विश्वगञ्चति विष्वक यथा-"विष्वग व्याप्य विष्णु-५-३७-श्री श्रेयांस नाय म. ना पिता.
स्थितो महीम" । विष्णु-स्त्री-४०--श्री श्रेयांसनाथ म.नी भाता. विष्णु--२१४-वायु, पण.
विष्वक्सेन--२१४-qिuY, . 5. अच्युतशब्दः ।
द्र० अच्युतशब्दः । * वेवेष्टि व्याप्नोति विश्व विष्णुः "विपेः
* विचक सर्वव्यापिनी विपची वा सेनाऽस्य कित्” (उणा-७६९)इति णुक् ।
विष्वकुसेनः । 'विष्णुकान्ता'-२त्री-११५६.२०ी.
'विष्वक्सेना'-स्त्री-११४९-४in. द्र० अपराजिताशब्दः।
द्र. प्रियङ्गुशब्दः । विष्णुगुप्त-४-८५४-वात्स्यायन ऋपि, न्याय
विष्वद्रय--अ.-४४४- सत२ नाना२, सब भाया२.
व्या५. द्र० अङ्गुलशब्दः।
। (विश्वद्रयच ।) * विष्णुरेनं गुप्यादिति विष्णुगुप्तः, “तिस्कृतौ * विष्वक् सर्वतोऽर्थेऽव्ययम् , “सर्वादिविष्वक"नाम्नि" ||५/११७१॥ इति क्तिः ।
॥३।१।१२२॥ इति इटौ विष्वटयड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org