________________
विषयिन्
* विषयादेः परो ग्रामशब्द: सामर्थ्याद् विषयादे. रेव व्रजे वर्तते, ग्रसते ग्रामः " ग्रसिहाग्भ्यां ग्राजिहौ च" ।। - ( उणा - ३३९ ) ॥ इति मे साधुः, यथा - विषयग्रामः ।
विषयिन् - १३८३ यक्षु आहि वन्द्रिय
द्र० अक्षशब्दः ।
* विषयः स्पर्शादिरस्त्यस्य विपयी । (fausta)-y-o-fauda, ngst. [] जाङ्गुलिक, विपभिषक् । विपसूचक - ५- १३३९-२२ पक्षी.
[] ज्योत्स्नाप्रिय, चलचञ्चु चकोर । * विष सूचयति विपसूचकः, यदाह - "चकोरस्व विरज्येते नयने विषदर्शनात् । "
विपाक्त-५ - ७७९ - जेरेवाणु भालु. दिग्ध, लिप्तक |
* विषेणाऽक्तः म्रक्षितपायित इत्यर्थः । विषायज-५-७८२ - (शे. १४१) - त२वार. द्र० असिशब्दः | विषाण- (द्वि.व.)-त्रि- १२२४ - साथीनामन्नेछशुभ, हाथीद्वांत.
* हस्तिनो दन्तौ वेष्टि आभ्यां विपाणौ त्रिलिङ्गः “कृपिविधि" - ( उणा - १९१) । । इत्याणक । विषाण- (द्वि.)- त्रि - १२६४ - हनु सांग.
D कूणिका, शृङ्ग |
* वेवेष्टि विषाणं त्रिलिङ्गः “कृषिविपि " - (उणा१९१ ) इत्याणम् । विपाणान्त-५-२०७–(शे. (३) - गणेश, विनाय.
द्र० आखुगशब्दः ।
विपाद - ५ - ३१२ - मननीपीडा, मेह, शोड.
अवसाद, साद, विषण्णता । * विपदनं विपादो मनःपीडा । विपान्तक- ५ - १९७ २४२. द्र० अट्टहासिन्शब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
* विषमन्तयति विपान्तकः, समुद्रमथने विषभक्षणात् । विपापह - ५ - २३१- (शे.७४) - गरुड पक्षी.
द्र अरुणावरजशब्दः ।
विषुव - ५ - न.--१४६ - समान रात्रि ने हिवस होय તેવા કાળ.
[] विषुवत् ।
६६२
* तुल्यं नक्तंदिने यत्र काले तत्र विषुवत् विधुर्व च, विपुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् पुंक्लीबलिङ्गः यद् वैजयन्ती - पुरी तन्महिमा हेम विषुवत् कर्म लोम दो: नृपदङ्गिः ॥ विषु साम्येऽव्ययम् तदस्यास्तीतिवा || एवं मयादित्वाद विषुवम्, तच्च पादौ तुल्यदौ च भवति ।
विषुवत् - ५ - न.- १४६ - मेष, तथातुला सौंअन्ति. विपुव ।
* तुल्ये नक्तंदिन यत्र काले तत्र विपुवत् विवंच, विषुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् पुंक्लीबलिङ्गः यद् वैजयन्ती - पुरी तन्महिमा हेम विषुवत् कर्म लोम दो: नृपण्डलिङ्गः विषु साम्येऽव्ययम् तद्स्यास्तीतिवा || एवं मण्यादित्वाद् वे विषुवम्, तच्च पादौ तुलादौ च भवति । विष्कम्भ - ५-१०२३-२यो ांधवानो जावो, थांसो वि.
द्र० कूटरशब्दः ।
* मन्थस्य विष्कम्नाति बध्नातीति विष्कम्भो दण्डकटकः, यस्मिन् बद्ध्वा मन्थ आकृष्यते दण्डकटमित्यन्ये ।
विष्किर -५-१३१६ - पक्षी.
द्र० अगौकस्शब्दः ।
* विकिरति विष्किरः "चौविकिरी वा" ॥४॥ |४|१६|| इति सडागमः ।
विष्किर-५ - १३२५ - (शे. १८२) - डो.
द्र० कुक्कुटशब्दः । विष्टप-५- १३६५ - सोड, भगत, दुनिया.
द्र० जगत् शब्दः ।
For Private & Personal Use Only
www.jainelibrary.org