________________
arrarata:
द्र० अचलाशब्दः ।
* विशति समस्यां विश्वा "निवृषी" - ( उणा - ५११ ) इति किद् वः ।
विश्वामित्र - ५ - ८५० - विश्वामित्र ऋषि. द्र० कौशिकशब्दः ।
* विश्व मित्रमस्य विश्वामित्रः, "ऋषौ विश्वस्य मित्रे" ||३|२|७९|| इति दीर्घः ।
(विश्वावसु) - ५ - १८३ - बाबा कोरे गन्धर्व देव. विश्वास - ५ - १५१८ यात्री, श्रद्धा. विश्रम्भ, 'विस्रम्भ' | * विश्वसनं विश्वासः ।
विश्वदेव-पु-८९ - (शे.७) - गणदेवता. विष्-न.-६३४- (शि.५०)- विष्टा, भण.
द्र० अवस्करशब्दः |
विष-- १९९५ - २.
वेड, रस, तीक्ष्ण, गरल ।
* वेवेष्टि विषः पुकलीचलिङ्गः, स च द्वेधा, स्थावरजं गमभेदात् यदाह - "कन्दज' कालकुटादि पुष्पज दालवादिकम् फालमङ्कोलसारादि दंष्ट्रादिज तुजङ्गम्" ।
विष - न . - ११७०- (शे. ११५) - पाणी.
द्र० अपशब्दः |
विषण्णता - स्त्री-३१२-मननी पीडा, मेह.
विषाद, अवसाद, साद । * विषण्णस्य भावो विषण्णता ।
विषदर्शन मृत्युक - पु - १३४०–७१७व पक्षी, જે કર નેતાં જ મરીાય છે તે.
[] जीव जीव, गुन्द्राल ।
विषदर्शनेन मृत्युरस्य विपदर्शनमृत्युकः ।
विषधर - ५ - १३०३ - सर्प, नाग
द्र अहिशब्दः ।
* विपंधरति विपधरः ।
विषमिषज़ - ५ - ४७४ - विषबंध, गारुरी.
६६१
Jain Education International
जाङ्गुलिक, (विषवैद्य) ।
विषम - ५ - १५ - ( प. ) - प्रणु, पांय, सात વગેરે વિષમ સંખ્યાવાચક શબ્દ
विपमनेत्र -५ - १६ - (प.) -२४२. (विषमनेत्र ) - ५ - १९६-२४२. द्र० अहहासिन्शब्दः ।
विषमपलाश-५-१६ - (प.) - सतपण, सात પુડાનું ઝાડ.
(विषमप्रार्थना) - स्त्री-४३१-२ धन र उरवानी छ
द्र० अभिध्याशब्दः ।
विपमशक्ति-५ - १६ - ( प. ) - भु. (विषमस्पृहा ) - स्त्री - ४३१-५२ કરવાની ઇચ્છા.
विषयग्राम
त्वात् ।
(विपमाशु) - ५-९६ सूर्य'.
० अंशुशब्दः ।
द्र० अभिध्याशब्दः ।
( विपमायुध) - ५ - २२७-मदेव.
द्र० अङ्गजशब्दः ।
* विषमाणि आयुधान्यस्य विषमायुधः, पञ्चपुन
વન હરણ
विषमेशु - ५ - १६ - (प.) - अभहेव. 'विषमेशु' - ५ - २२९ - अमदेव. विषमोन्नत - d. - १४६८- न्यु नीयुं .
द्र० उपवर्तनशब्दः ।
* विसिनोति विषयः ।
D स्थपुट |
* विषमं च तदुन्नतं च विषमोन्नतम् । विषय- ५ - ९४७- देश.
For Private & Personal Use Only
त्रिपय-५-१३८४-३५-२स हि पांय विषय.
इन्द्रियार्थ गोचर । [ अर्थ शि. १२५] । * विसिष्यन्ति विषयाः “सयसितस्य"-||२३| ४७॥ इति पत्वम् ।
विषयग्राम-५ - १४१४ - विषयो नो समृद्ध.
www.jainelibrary.org