________________
विश्व
→ ख्यात, प्रतीत, प्रज्ञात, वित्त, प्रथित । विश्रूयते विश्रुतः ।
विश्व-न.- १३६५-सो, भगत.
द्र० जगत् शब्दः ।
* विशन्त्यस्मिन् जीवाजीवा विश्व पुंक्लीबलिङ्गः, " निघूषी" - ( उणा - ५११ ) इति किवे विश्वम् । विश्व - न . - १४३३ -समस्त, मधु
द्र० अखण्डशब्दः ।
* विशति विश्व "निघूपी' - (उणा - ५११) इति किवः ।
विश्वक- युं - १२८१ - शिअरी तरी.
* विश्रं कत् कुत्सित "हरिपीत " - (उणा - ७४५) इति कदमस्तीत्येके ।
द्रवति विश्वकद्रुः डिदुः, विगतं श्र
६६०
विश्वकर - ५ -५ - ( प. ) - श्रला.
विश्वकर्तृ-५ -५ - (प.) - श्रला.
विश्वकमन्- ५ - १८२ - विश्वकर्मा, देवानी शिल्पी. वह विश्वकृत् देववर्धक ।
* विश्वं करोति विश्वकर्मा, मन् ।
विश्वकारक - ५-५ - ( प. ) - मा. विश्वकृत् - ५ - १८२ - विश्वम्र्मा, देवो तो शिष्या. विश्वकर्मन् स्वष्टृ, देववर्धक । * विश्वं करोति विश्वकृत् ।
Jain Education International
विश्वकृत् -५ -५ (प.) -ला. विश्वजनक - ५ - ५ ( प. ) - श्रला.
(विश्व द्रच्) अ. - ४४४-सव' तर नार, सर्व व्यापक सर्वने पुन्नार
विश्वद्रय |
विश्वभुज - ५ - २१९ - (शे. १४)- विषणु, कृष्ण.
द्र० अच्युतशब्दः ।
faxay-y-238-am &.
* विश्रं भवत्यस्माद् विश्रभूः । विश्वभेषज-१-४२०-सू.
द्र० नागरशब्दः ।
* विश्वस्य भेषज विश्वभेषजम् । अनेकदोष-
जित्त्वात् ।
अभिधानव्युत्पत्ति
विश्वम्भर - ५ - २१५ - विषणु, कृष्णु.
द्र० अच्युतशब्दः ।
* विश्वं बिभर्ति विश्रम्भरः " भुवृजि" - || ५|१| ११२ || इति खः ।
विश्वम्भरा - स्त्री - ९३५- पृथ्वी.
द्र० अचलाशब्दः ।
* विश्व जगद् विभर्ति विश्वभरा “भृवृजि”-- ||५|१|११२ || इति खः ।
विश्वरूप-५ - २१५- विषणु, कृष्ण. द्र० अच्युतशब्दः । विश्व रूपमस्य विश्वरूपः । विश्वरेतस् - - २१२ - ना. द्र० अद्वयशब्दः ।
* विश्वाय रेतोऽस्य विश्वरेताः । विश्वविधातृ - ५-५ - (प.) -ला. faxa-y-'-(7.)-. विश्वसृज् - ५ - ५ - ( प. ) - मा. (विश्वसृज्) -५-२१२-खली.
० अद्वयशब्दः । विश्वसेनराज - ५ - ३७ - श्री शांतिनाथ ल. ના पिता.
विश्वस्ता- स्त्री - ५३० - विधवास्त्री.
विधवा |
* विश्वसिति स्म विश्वस्ता ।
faxas-y--(.)-'46. विश्वा - स्त्री - d. -४२०-मुंड.
८० नागरशब्दः ।
* विशति दोषान् विश्वा, स्त्रीक्लीबलिङ्गः "नीधीपी
य" - ( उणा - ५११ ) इति कि वः । faxar-all-834-ydl.
For Private & Personal Use Only
www.jainelibrary.org