________________
प्रक्रियाकोशः
विश्रुत
विशाखा-स्त्री-११२-विशा नक्षत्र
विशालाक्ष-५-२००-(शे. ४४)-२४२. 1 इद्राग्निदेवता, राधा ।
द्र० अटूटहासिनशब्दः । * विशेषण श्यति तक्ष्णोति अशुभ विशाखा | विशालाक्षी-बी--२०५-(श. ५६)-पावती. "श्यतरिच्च वा"-(उणा-८५)॥ इति खः । विशा
द्र० अद्रिजाशब्दः । खति व्याप्नोतीति वा।
विशिख-५-७७८-माण. विशाय-यु-१५०३-५९२ गानु वारा ३२ता
द्र. अजिह्मगशब्दः ।
* विशषेण श्यति विशिखः “श्यतरिच्च वा0 उपशाय, (क्रमशयन) ।
(उणा-८५) इति खः, विविधा शिखा अस्येति वा । * विशयनं विशायः ।
विशिखा-स्त्री-९८१-शेरी. विशारण-1.-३७२-रिसा.
रथ्या, प्रतोली । द्र० अपासनशब्दः ।
* विशायत जनसंमदन विशिखा, "श्यतेरि* शशू हिंसायां स्वाणिचि विशारणम् ।
च्च वा'-(उणा-८५) इति खः, विगता शिखा विशारद -पु-३४१-विहान, ५ उित.
मुण्डितेव समत्वादिति वा । द्र. अभिरूपशब्दः ।
विशुद्ध-न.-१४३६-निर्माण, 3rqe. * विशेषेण शारदोऽष्टः प्रत्यग्रो वा विशारदः। द्र अनाविलशब्दः । विशाल-.-१४२९-विरती, मा.
* विशुध्यति स्म विशुद्धम् । द्र० उरुशब्दः ।
विशेप-५-१५१५-भिन्न भिन्न २१३५, मेह, * विस्तृत विशाल "वैविस्तृते शालसकती"
व्यक्ति, पृथगात्मिका । ॥७॥२१२३।। इति साधूः ।
* विशिष्यतेऽनया विशेषः ।।
विशेषक-धु-न.-६५३-१२ यानि तिसर, विशालक-धु-२३१-(शे. ८०)-०२.४ ५क्षा.
यसी, दी. द्र. अरुणावरजशब्दः ।
द्र. चित्रशब्दः । विशालता-स्त्री-१४३१-पडाणा.
* विशिनष्टि ललाट विशेषकः । पुक्लीवाल[] परिणाह ।
* विशालस्य भावो विशालता । 'विशालत्वच'-.-११३३-साता सात्विन. | विशोक-५-१३२५ (शे. 163) 31. द्र० अयुक्छदशब्दः ।
द्र० कुक्कुटशब्दः । विशाला-स्त्री-९७६--5यिनी नगरी.
विश्रम्भ-धु-१५१८-विलास. 0 उज्जयिनी. अवन्ती, पुप्पकरण्डिनी ।
विश्वास, विनम्भ । * विशेषण शालते विशाला, विशिष्टा शाला
* विश्रम्भण विश्रम्भः । अंति वा, विस्तीर्णत्वाद वा ।
विश्राणन-न.-३८७-हान, त्याग. विशाला-स्त्री-११५७-४न्द्रवा२९, पानि येसो. द्र० अहतिशब्दः । द्र० इन्द्रवारुणीशब्दः ।
* विश्राण्यते विश्राणनम् । * विशाला महाफलत्वात् ।
| विश्रुत-पु-१४९३--प्रसिद्ध, अण्यात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org