________________
विवाह
विवाह-५ -५१७- विवाद, अग्न
द्र० उदाहशब्दः । * विवहनं विवाहः ।
विवाहप्रज्ञप्ति - स्त्री- २४३ - (शि. १६) - भगवती सूत्र, पाय संग सूत्र.
भगवत्यङ्ग [ व्याख्याप्रज्ञप्ति शि.१९] । विविक्त-न- ७४२-भेडांत.
८० उपहरशब्दः ।
* विविच्यते पृथक क्रियते स्म विविक्तम् । विविध-५- १४६९ घणा प्रार
द्र० नानारूपशब्दः ।
* विचित्र विधः प्रकारोऽस्य विविधः ।
'विविस्किर'-५-१३१७ - पक्षी. ० अगौकशब्दः ।
विवृताक्ष-५ - १३२५-मुड.
द्र० कुक्कुटशब्दः ।
* विवृते अक्षिणी अस्य विवृताक्षः । विवेक-युं - ७९-०९ येतन विनु मेह ज्ञान.
D पृथगात्मता ।
* विवेचन हेयोपादेयज्ञान विवेकः । विवोह - ५१७ - पति व२.
० धवशब्दः । * विवहति विवोदा |
विश्वोक-५-५०७ - स्त्रीयोना स्वाभावि १० અલંકાર પૈકી એક.
० विब्बोकशब्दः |
विश्-५ -- ३३७ - मनुष्य.
८० नरशब्दः । * विशति कार्येषु विदू ।
विश्र - स्त्री-न. - ६३४ - विष्ठा, भण
द्र० अवस्करशब्दः ।
* विशति पक्काशये विट, स्त्रीलिङ्गः वैजयन्ती कारस्तु "उच्चारो विह्नन ना" इति क्लीवेऽप्याह,
Jain Education International
६५८
अभिधानव्युत्पत्ति
अमरकारस्तु "विष्ठाविप स्त्रियाम्" इति धन्य
ष आह ।
विश-५ - ८६४ - वैश्य.
द्र० ऊरजशब्दः | * विशन्ति विशः ।
'विश' न.- १९६५-मण नी नाण द्र० तन्तुदशब्दः ।
विशकट- न.-१४२९ विशाण, भोटु.
द्र० उरुशब्दः ।
* विस्तृत विशालम् विशङ्कटम् 'वेर्विस्तृते शालसङ्कटी” ||७|१|१२३ || इति साधू | विशद-५-१३९२-३६, शु ० अर्जुनशब्दः |
* विशति मनोविदः " कुमुद " - ( उणा - २४४) इति निपात्यते विशीयते वा ।
विशद-न.- १४३६- निर्भय, अवस.
द्र० अनाविलशब्दः । ** विशीर्यते विशदम् । विशरण नं.-३७० - हिंसा.
द्र० अपासनशब्दः । *शशू हिंसायां विशरणम् ।
६
'त्रिशल्या' - स्त्री - ११५७--गया.
० अमृताशब्दः | विशसन - 1. - ३७० - दिसा.
द्र० अपासनशब्दः । * शस् हिंसायां विशसनम् ।
विशसन-न. - ७८२ - तरवार.
द्र० असिशब्दः ।
विशाख-५-२०९ - अतिडेय, श४२ पुत्र.
द्र० उमासुतशब्दः ।
* विशाखा सुजातो विशाखः " भर्तृ सन्ध्यादेरण" || ६ |३|८९ || इत्यण् तस्य "बहुलानुराधा" - ||६|३|१०७॥ इति लुप |
For Private & Personal Use Only
www.jainelibrary.org