________________
प्रक्रियाकोशः
६५७
विवाद
* विगत लक्षणमालोचनमोति विलक्षणम् ,
द्र० अक्षिशब्दः । अप्रतिपत्तिरित्यर्थः ।
विलोम-न.-१४६५-विपरीत, ६. विलग्न-न.-६०७-२२२नो क्यो मान, हो। द्र० अपष्टुशब्दः । બાંધવાની જગ્યા,
* लोमानि विपर्यस्यति “णिज बहलं"-॥३॥ [] मध्य, अक्लग्न, मध्यम ।
४॥४२॥ इति णिचि लोमयतीतिविलोमम । * विलगति विलग्नमतिकृयत्वात् ।
विलोमजिव-पु-१२१८-(श. १७१)-हाथी. विलङ्का-स्त्री-२०५-(श.५८)-पाती.
द्र० अनेकपशब्दः । ट्र० अद्रिजाशब्दः ।
विवध-धु-३६४-मार, ने. विलम्बित-न.-२९२-भ-गति ) नृत्य,
0 वीवध, भार । 0 तत्व ।
* विवश्यते विवधः “न जनवधः" ||४|| विलम्भ-४-१५१९.--अतिशय बान.
५४॥ इति घधि वृद्धेग्भावः, पनि उपसर्गस्य दीर्घत्वे 0 अनिसर्जन, [समर्पण शि.१३७] ।
वीवधः । * विन्टम्भनं विलम्भः ।
विवधिक-धु-३६४-(शि.२४)-अन्नानि मार विलाप-पु-२७५-शा४ ४२३।, २६ पूर्व सोसते. पाउना२. - परिदेवन, (उपशोचन)।
0 वार्तावह, वैवधिक । * विलपनं विलापः, परिदेवनं उपशोचनमित्यर्थः । । विवर-धु-१३६४-७, मिल. विलास-पु-५०७ -स्त्रीमान 10 २वाभावि :
द्र० अगाधशब्दः । કાર નૌકી એક.
विवर्ण--३५२-भू', 13. * विलसनं विलासः स्थानगमनादिवैशिष्ट्यम् । ।
द्र० अमेधसूशब्दः । विलीन-धु-१५८७-पीजी गये.
* विगतं वर्णन लाघाऽस्य विवर्णः । द्रुत, विद्रुत ।
विवर्ण-धु-९३२--पाभ२, नाय, असं २४।२री. * विलीयते स्म विलीनस्तत्र सूयत्यादित्वात्
द्र० इतरशब्दः । क्तस्य नत्वम् ।
* विरुद्धो वर्णोऽस्य विवर्णः वर्णान्तरालत्वात् । विलेपन-न.-६३५-विलेपन, २०३१.
विवश-पु.-४३८-५२२५ मुद्धि वा. - अङ्गराग।
। अनिष्टदुष्टधी । * विलिप्यतेऽनेन विलेपनम् ।
___* विरुद्ध वष्टि कामयते विवशः । विलेपी-त्री-३९१-२रामी , His.
विवस्वत---९६- भू. द्र० उष्णिकाशब्दः ।
द्र० अंशुशब्दः । * विलिम्पति विलेपी, विलेप्याऽपि ।
* विवस्तेजोऽस्यास्तीति विवस्वान् मतुः । (विलेप्या)-श्री-३९७-२२५, ७.
विवाद-धु-२६२-मने सहेड २ ४२५। ३५ द्र. उष्णिकाशब्दः ।
व्यवहार. * विलिम्पति विलेपी, विलेप्याऽपि ।
- व्यवहार । विलोचन-.-५७५-(शि.४६)-भांम.
* विविधो वाद ऋणादानादिविवादः । अ. ८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org