SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ विरलजानुक * विरमति विरात्यन्तरं या विरलम् ' "मुरल"( उगा - ४७७ ) ।। इत्यले निपात्यते । विरलजानुक - ५ - ४५६ – वय्ये अतरवागादी या वाणी. प्रभु, प्रज्ञ । वरह-५ - १५११ - वियोग, विरुद्धेह विप्रलम्भ, विप्रयोग, वियोग । 'रहण त्यागे' इत्यदन्तः, विरहणं विरहः । विरागाह - ५ - ४९० - वैराग्यने योग्य. [] वैरङ्गिक विराटज -५ - १०६६ - विराट देशमां उत्पन्नથયેલ દીરા. [] राजपट्ट, राजावत, [बैराट शि०९४ ] | * विराटदेशे जातो विराटजः, वैस्टोऽपि । विराब - ५- १४००-२६, ध्वनि. द्र० आरबशब्दः । * विवर्ण निगवः । विरिच-५ - २१२ - श्री. द्र० अजशब्दः । विरिक्ते सूते, विभिह से रिच्यते उद्यते वा विरिञ्चः, पोदरादित्वात् साधुः । विरिञ्चन - - २१२ - श्री. द्र० अजशब्दः । * विरिक्त विरिञ्चनः “विदनगगन" - ( उणा२७५) || इत्यादिना निपात्यते । विरिञ्चि-५ - २१२ - मा. द्र० अजशब्दः । * विरिक्ते सुतेविरिञ्चिः "विरिचेः स्वराद् नोन्तश्च" ।। ( उणा ६१७ ) इति इः । विरूद्ध सन-२ - २७३ - मोसते. न सवा साय: 0 गालि । * विरुद्ध शंसनं मोद्भावनम् । Jain Education International अभिधानव्युत्पत्ति विरुद्धोक्ति-स्त्री-२७६-५२२५२ विरुद्ध श्रोते. D विप्रलाप । ६५६ (विरूढ) -५ - ११८३- इलुगा, नवाखं २. विरुदक । (विरूढक) -५ - १९८३ - ३गा, नवापुर. (विरुट) । * विरुद्धाः क्षेत्रोद्धृतस्य फलमूलादेः स्वेदान्नवोद्भिन्ना अकुराः 'अविरुदकं तालास्थिमज्जा' इति गौडाः । विरूपाक्ष -५ - १९७-२३२. द्र० अट्टहासिनशब्दः । * विरूपाणि विषमत्वाद् अक्षास्त्र विरुपाक्षः "सध्यक्ष्णः स्वाये ॥ ७|३|१२६ ॥ इति ८ः । विरोक - ५ - १०० - शिशु. ० अंशब्दः । * विरोचतेऽनेन विशेकः । विरोचन- ५ - ९७ - सूर्य'. द्र० अंशुशब्दः । * विरोचते इति विरोचनः, नन्यादित्वादनः । विरोचन- ५ - १०९७-अत्रि, द्र० अग्निशब्दः । * विरोचते विरोचनः । विरोध - ५ - ७३० - १२, विरोध. वैर, विद्वेष | * विरोधनं विरोधः । विलक्ष-५ - ४३३ - विस्मय पाभेल. वीक्षापन्न । * विरुद्ध लक्षयते, विगतं लक्षयम स्य वा विलक्षः, निष्प्रतिपत्तिरित्यर्थः । विलक्षण - न.- १४९७ - वियार रहित प्रयोजन વિનાની સ્થિતિ. [] (अप्रतिपत्ति) । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy