________________
विरलजानुक
* विरमति विरात्यन्तरं या विरलम् ' "मुरल"( उगा - ४७७ ) ।। इत्यले निपात्यते । विरलजानुक - ५ - ४५६ – वय्ये अतरवागादी या वाणी.
प्रभु, प्रज्ञ ।
वरह-५ - १५११ - वियोग, विरुद्धेह विप्रलम्भ, विप्रयोग, वियोग । 'रहण त्यागे' इत्यदन्तः, विरहणं विरहः । विरागाह - ५ - ४९० - वैराग्यने योग्य.
[] वैरङ्गिक
विराटज -५ - १०६६ - विराट देशमां उत्पन्नથયેલ દીરા.
[] राजपट्ट, राजावत, [बैराट शि०९४ ] | * विराटदेशे जातो विराटजः, वैस्टोऽपि ।
विराब - ५- १४००-२६, ध्वनि.
द्र० आरबशब्दः । * विवर्ण निगवः ।
विरिच-५ - २१२ - श्री.
द्र० अजशब्दः ।
विरिक्ते सूते, विभिह से रिच्यते उद्यते वा विरिञ्चः, पोदरादित्वात् साधुः ।
विरिञ्चन - - २१२ - श्री.
द्र० अजशब्दः ।
*
विरिक्त विरिञ्चनः “विदनगगन" - ( उणा२७५) || इत्यादिना निपात्यते ।
विरिञ्चि-५ - २१२ - मा.
द्र० अजशब्दः ।
* विरिक्ते सुतेविरिञ्चिः "विरिचेः स्वराद् नोन्तश्च" ।। ( उणा ६१७ ) इति इः । विरूद्ध सन-२ - २७३ - मोसते.
न सवा साय:
0 गालि ।
* विरुद्ध शंसनं मोद्भावनम् ।
Jain Education International
अभिधानव्युत्पत्ति
विरुद्धोक्ति-स्त्री-२७६-५२२५२ विरुद्ध श्रोते.
D विप्रलाप ।
६५६
(विरूढ) -५ - ११८३- इलुगा, नवाखं २. विरुदक ।
(विरूढक) -५ - १९८३ - ३गा, नवापुर. (विरुट) ।
* विरुद्धाः क्षेत्रोद्धृतस्य फलमूलादेः स्वेदान्नवोद्भिन्ना अकुराः 'अविरुदकं तालास्थिमज्जा' इति गौडाः ।
विरूपाक्ष -५ - १९७-२३२.
द्र० अट्टहासिनशब्दः ।
* विरूपाणि विषमत्वाद् अक्षास्त्र विरुपाक्षः "सध्यक्ष्णः स्वाये ॥ ७|३|१२६ ॥ इति ८ः । विरोक - ५ - १०० - शिशु. ० अंशब्दः ।
* विरोचतेऽनेन विशेकः । विरोचन- ५ - ९७ - सूर्य'.
द्र० अंशुशब्दः ।
* विरोचते इति विरोचनः, नन्यादित्वादनः । विरोचन- ५ - १०९७-अत्रि,
द्र० अग्निशब्दः ।
* विरोचते विरोचनः ।
विरोध - ५ - ७३० - १२, विरोध.
वैर, विद्वेष | * विरोधनं विरोधः ।
विलक्ष-५ - ४३३ - विस्मय पाभेल.
वीक्षापन्न ।
* विरुद्ध लक्षयते, विगतं लक्षयम स्य वा विलक्षः, निष्प्रतिपत्तिरित्यर्थः ।
विलक्षण - न.- १४९७ - वियार रहित प्रयोजन વિનાની સ્થિતિ.
[] (अप्रतिपत्ति) ।
For Private & Personal Use Only
www.jainelibrary.org