________________
प्रक्रियाकोशः
- विरल
विभु-५-३५९-२वामी, नाय.
द्र० अनाविलशब्दः। द्र० अधिपशब्दः ।
* विगतो मलोऽस्य विमलम् । * विभवति विभुः ।
विमलाद्रि-धु-१०३०-शत्रुन्य गिरिश. विभूति-२त्री-३५७-२ पत्ति, वय'.
0 शत्रुञ्जय । 0 सपत्ति, लक्ष्मी, श्री, ऋद्धि, संपद् ।
* विमलवासावद्रिश्च विमलाद्रिः।
विमातृज-पु.-,४६-मारभान मा. * विभवनं विभूतिः ।
मात्रय विभूपा स्त्री-१५१२-शोभा, अन्ति
* विरुद्धा माता विमाता तस्या जातो बिमातृजः । द्र० अभिख्याशब्दः ।
विमान-पु-न.-८९-देवान विभान. * विभूष्यतऽनया विभूषा ।
(देवयान, सुरयान), [व्योमयान-शि.७] । विभेदक-पु-११४५ - (सि. १८3)-3'.
* वर्तन्तेऽस्मिन् देवा इति पुक्लीनलिङ्गः । द्र. अक्षशब्दः ।
(विमानयान)---८९-देव. विभ्रम-५-५०८-स्त्रीयाना 10 स्वाभाविक (विमानिक)---८९-देव. અલંકાર કી એક.
वियत्-.-१६३-मास. * बिभ्रमणं विभ्रमः सौभाग्यगर्वाद् वचनादौना- द्र० अनन्तशब्दः । मन्यथानिवेश: ।
* वियच्छति न विरमति विवत् विपु । विश्रम-सी-१५१२-शोभा, अति.
वियभूति-.-१४६-(२. २१)-१५॥२. द्र० अभियाशब्दः।
द्र० अंधकारशब्दः । * विभ्रमत्यनेन विभ्रमः ।
वियात-पु-४३२-पाठी, अविनात, nिearer. विभ्रमादिवियुक्तता-२त्री-६९-भ्रान्ति कोरे
0 घण्ट, धष्णु, धृष्णन। . દેવ રહિત પ્રભુની વાણીને ૨૬ મે ગુણ.
___* विरुद्ध' याति स्म वियातः। विभ्रमादिवियुक्तता विभ्रमा वक्तृमनसो वियाम-धु-६००-(शे.१२५)वाम, मनहाय भ्रान्तता स आदियषा विक्षेपादीनां ते विभ्रमादयो લાંબા કરે એટલી લંબાઈ मनोदोपास्तवियुक्तत्वम् ।
ट्र. न्यग्रोधशब्दः। विमनम्-५-४३५-दुष्ट वित्त वाणे. वियोग-पु-१५११-८॥ ययुः, वि२७. द्र० अन्तम नसूशब्दः ।
Dविप्रलम्भ, विग्रयोग, विरह। दुष्टमन्तीनं विरुद्धं च मनो-स्येति विमनाः ।
* वियोजन वियोगः । बमिशन न.-३२२-वियारा.
विरजम्-श्री-२०५-पावती. द्र० अन्याहारशब्दः ।
द्र० अद्रिजाशब्दः । * विमृश्यते विमर्शनम् ।
विरति-श्री-१५२२-निवृत्ति, अj. विमल-धु-२७-13 मां नाय ४२ लगवान.
द्र० अवरतिशब्दः। विमल-पु-१-गयावासीनीयमा तीर्थ
* विरमणं विरतिः। भगवान.
। विग्ल--.-१४४७-५९ वायु, माधु. विमल-न. १४३६ -विन, २वावधानिमन. 0 तनु, पेलय । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org