________________
विहायस
अभिधानव्युत्पत्ति -
* विजहाति सर्व विहायः "विहायस्सुमनसू" ।। (उणा-९७६) इत्यादिना असन्तो निपात्यते । विहाय स-धु-१३१६-पक्षी.
१० अगौकसूशब्दः ।
* विजिहीते विहायः “विहायस्मुमनस्' (उणा-९७६) इत्यसि निपात्यते । विहायसा-स्त्री--१५२६-यारा,
भुवस् । * वीनां पक्षियां हायं गतिम् , अनन्तत्वात् स्पति विहायमा विच , विहाः पक्षिणस्तानायस्पति वा बाहुलकादाप्रत्ययः, यथा “विहायसा पश्य विहङ्गराजम"। (विहायसा-स्त्री-१६३-मास.
द्र० अनन्तशब्दः । विहायित-न.-३८६-६.न, त्याग
द्र० अंतिशब्दः ।
*हिनोतर्ण्यन्तस्य ते विहायितम् । विहार-धु-९९४-निासय, नि माहिर.
। चैत्य, जिनसद्मन् , 'आयतन' ।
* विहरन्त्यस्मिन् विहारः पुक्लीवलिङ्गः, अमरस्तु “चैत्यमायतनं तुल्ये” इति, बौद्धानां विहागेऽस्त्री इति च चत्यविहारी भिन्नार्थावाह । विहार-पु-१५००-विहार, ५ याम.
गति, वीङ्खा, ईर्ष्या, परिसप', परिक्रम। । * विहरणं विहारः । विहृत-न.-५०८-स्त्रीमान। 10 स्वाभाविक પૈકી એક,
* विह्रियते विहृत भाषणावसरेऽपि व्याजादभापणम् । विह्वल-धु-४४८- भयभीत, भुयेवो.
विश्वल । * विरुद्ध द्वलति विह्वलः । वीनापन्न-५-४३३-वि२५५ पास, १२मायेत.
विलक्ष ।
___* वीक्षं विस्मयमापन्नः प्राप्तः वीक्षापन्नः । वीक्ष्य--.-३०४-(२.८४)-माश्रय', २१६भुत २सने સ્થાયી ભાવ.
[] विस्मय, चित्र, अद्भुत, चौदा, आश्चर्य । वीसा-स्त्री-१५०० - वि.२, ५ो यात ते.
[] गति, बिहार, ईर्ष्या, परिस, परिक्रम ।
* 'इग्बुगतौ' वीङ्खन वीङ्खा । वीचि-श्री-१०७५-पाए ना भोग,तर 1.
। तरङ्ग, भङ्ग, उर्मि, उत्कलिका ।
* जयते जलेबी चिः स्त्रीलिङ्गः "वेगोः टित"-- (उणा-६२८) इतीचिः । वीचिमालिन्-'.--१०७३-समुद्र.
द्र० अपारशब्दः ।
* वीचीालते धारयति वीचिमाली । वीजन-पु-६८७-(शि. ५८)-4..
यजन, तालवन्त । वीणा-स्त्री-२८७-२, तमुरे।.
Dघोषवती, विपञ्ची, कण्ठकणिका, कटकी ।
* वति प्रजायते स्वरोऽस्यां वीणा "वीहा"(उणा--१८३) इति किद् णः । वीणावाद - ९२४- १९॥ नार.
। वैणिक ।
* वीणां वादयति वीणावादः । वीत-1.-१२३१-२५शमाथी साथी ने અને હાથી ને ચલાવવા મહાવતની સંસા. _* अजन्ति प्रेरयन्ति अस्मिन बीतम , विशिष्टमित गमनमत्र वा । वीत-न.-१२५२-नामा हाथी, घोडा.
* वीयतेऽसारतया लिप्यते वीतम् । वीतस---.-९३१-५, M.
'वितंस'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org