________________
प्रक्रियाकोशः
विनिमय विधि---२१२-मा.
विनतासू नु-पु-१०२-२५३९, सूर्य नो साथी द्र० अजशब्दः ।
ट्र. अनूरुशब्दः । * विधति सृजति विधिः, नान्युपान्त्यत्वात् किः ।
* विनतायाः सूनुर्वि नतासूनुः यौगिकत्याद् विधि-.-८३९-४४५, पायार
जैनतेय इत्यादयः । 0 कल्प, क्रम।
विनयस्थ--४३२-शास्त्रना २२४२ १l, * विधीयतेऽनन विधिः ।
न्द्रियायी. विधि-धु-१३७९-१२य, ना.
0 विधय । D नियति, देव, भाग्य, भागधेय, दिष्ट ।
* विनयः शास्त्रजः संस्कारः इन्द्रियजयो वा तब * विधीयतेऽनन विधिः ।
तिष्टति विनयस्थः । विधि-.-१५२०-याना, (४म ३२भावा.
विना-अ.-१५२७-सिवाय. 0नियोग, सम्प। * विधीयते विधिः पुलिङ्गः ।
द्र० अन्तरेणशब्दः ।
धिनायक---२०७-२. विधु---१०५ --य-मा.
द्र० आखुगशब्दः । द्र० अविहग्जशदः ।
* विगतो नायको नियन्ताऽस्य विनायकः, यद * विध्यति ताडयति विरहिणः करिति विधुः,
वामनपुराणे-"नायकेन मया देवी ! विनोदभूतोऽपि " पृक्राषि"-(उगा--७२९) । इत्यादिना : कित् ।
पुत्रकः । यस्माज्जातस्ततो नाम्ना, भविष्यति विनायकः ।। विधु-पु.--२१६-वि., शु.
अन्येषां विनता वा । द्र० अच्युतशब्दः ।
विनायक --२३४--४६, सुगत. * वियति दैत्यान् विधुः "काहा"-(उगा--
द्र० अयशब्दः । ७२९) ।। इति कुः ।
* विनयति शास्ति विनायकः । विधुन्तुद-पु.--१२१-२९ अ६.
(विनाश)--७३८-बननानाश. द्र. तमशब्दः ।
'विनाह'-५-१०५२-वाना मुमनटी वडे * विधुतुदति विधुन्तुदः, “बहुविश्वरुस्तिला तदः|
ચણેલું ઢાંકણ. ॥५।१।१२४।। इति खस् ।
द्र० नान्दामुग्वशब्दः । 'विधुनन'-१५२२-६सावयु.
विनिद्र--.-११२९--पुष्य. 0 विधूनन, विधुवन ।
द्र० उच्छ्वसितशब्दः । विधूनन--.--१५२२-सबु, ५.
* विनिद्राति विनिद्रम् । - 'विधुनन' विधुवन ।
विनिद्रत्व न.-३१९-711 ते. * 'धूत् विधूनने' विधुयते विधूननम् , कुटादित्वात् | 7 प्रबोध । गुणाभावः ।
* विनिद्रस्य भावो विनिद्रत्वम् । विधेय-धु-४३२-शास्त्राना सवान्द्रिययी/ विनिमय-धु-८६९-३२३२ १२वी, 24:ो पहले
1 विनयस्थ । * विधातव्यो विधेयः ।
द्र० निमयशब्दः । .... .
उरवो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org