________________
विदेह
* सन्धिविग्रहेण विग्रहं च सन्धिना दूपयति विदूषकः ।
विदेह - ५ - स्त्री - ९४६ - पांय भलाविहे क्षेत्र. * विदिद्यन्ते विदेहाः पञ्च । विदेहा स्त्री- ९७५- मिथिला नगरी.
1] मिथिला । * विद्यते विदेहा ।
विद्व-५-१४८६५.येषु. छिद्रित, वेधित ।
* 'व्यधच ताडने' विध्यते स्म विवस्त्र " ज्याव्यवः विङ्गिति” ||४|११८१|| इति वत् ।
विद्या- स्त्री - ६६५ - (शे. १३५) - धूधरी. द्र किडणीन्द्रः ।
विद्याप्रवाह-न - २४८ - १४५५व * विद्यातिशयान प्रवदति विद्यापवादम् । विद्युत्प्रिय- न.- १०४९- सु.
३० अमुराद्दशब्दः ।
* विद्युतः प्रियं विद्युप्रियम् । विद्यामणि- स्त्री- ६६५-धूवरी.
० किङ्कणशब्दः । विद्युत् - स्त्री - ११०४-वीरणी.
६५०
द्र० अचिरप्रमाशब्दः । * विद्योतते विद्युत् स्त्रीलिङ्गः । विद्रधि-पु-४७१-९| मां रसो लय २ सोले.
विद्रव - ५ - ८०२ - पसायन, नासी नपुं.
* वेत्ति पीडामंत्र विद्रधिः "विदोरधिकृ" ( उणा - ६७६ ) ॥ इति रधिक । विद्रो धीयते ऽस्यामिति वा स्त्रीलिङ्गोऽयम् पुंस्यपि वैजयन्ती, यदाह विद्रधिर्नपणू ।
द्र० अपक्रमशब्दः ।
* विद्रवणं विद्रवः ।
विद्रुत-५- १४८७ - पिगणी गयेलु .
Jain Education International
[ विलीन, द्रुत ।
* विवति विस्म विद्रुतः ।
विद्रुम ५ - १०६६ - परवाणा.
हेमकन्दल |
* विशिष्टो द्रुमो विद्रुमः, विद्रवति अधौवा "रुक्मग्रीम”–||(उणा-३४६ ) ॥ इति मे निपात्यते विन्दतेः “कुमुद" ।। (उणा - २४४) इति उभे वा । पंडित.
अभिधानपति
[] रक्ताङ्क, रक्तकन्द, प्रवाल,
विहस - ५ - ३४१ - विद्वान
० अभिरुपशब्दः ।
* वेतीति विद्वान "वा वेतेः वसुः ॥५॥२॥ २२|| इति क्वमुः ।
विद्वेष-५- ७३०- ०-२, विशेष. [] वैर, विरोध | * विद्वेषणं विद्वेषः ।
विधवा स्त्री- ५३० --पति वगरनी स्त्री.
[] विश्वस्ता ।
* विगतो वो भर्ता अस्या विधवा |
विधवा स्त्री - ५३१- (शि.४३ ) - पति वगरनी श्री. [D] [ण्डा-शि. ४3] |
विधा - स्त्री - ३६२ - पगार, मजूरी.
६० कर्मण्याशब्दः । * विधीयतेऽनया विधा । विद्या स्त्री- १४९७ - ४, दिया. [] कर्मन् क्रिया ।
* विधीयते विधा, “उपसर्गादशतः ' ॥५॥३॥ ११०॥ इत्यङ् ।
विधातृ -५ (प.) - अन्य वाय: शब्द ने भा શબ્દ લગાડવાથી જનક વાચક શબ્દ ખતે છે, જેમકે વિશ્વ વિધાતા.
विधातृपु - २१२ - मा.
द्र० अजशब्दः । * विदधाति विधाता |
विधातृ-५-२१९ - (शे.७१) - विषण्णु
० अच्युतशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org