________________
प्रक्रियाकोशः
६४९
विदृषक
वितान-न-८२०-यज्ञ.
ट्र० अध्वरशन्दः ।
* वितन्यते वितानं, पुकलीचलिङ्गः। वितुन्नक-न-१०५२-मोरयुथ, नील न
मूषानुत्थ, कांस्यनील, हेमतार । * वितुदत्यक्षिरोगान वितुन्नम्, के-वितुन्नकम । वित्त-न.-१९१-धन.
द्र० ऋक्णशब्दः । * विद्यते लभ्यते वित्त वित्त धनप्रतीतम्"
॥४॥२॥८२।। इति क्तस्य नत्वाभावः । वित्त-.-१७५-पियारे.
[विन्न, विचारित । * 'विदिप विचारणे' विद्यते विन्नम,
"दीघ्रा"--||४२१७६।। इति तस्य वा नत्वम् । वित्त-y-१४.३-विण्यात, प्रशिक्ष.
द्र० ख्यातशब्दः। 4 "विदलती लाभे' विद्यते उपलभ्यते वित्तः
"वित्त धनप्रतीतम्" ||४२१८२।। इति साधुः । (वित्तेश)--१९०-मे२ देव,
इच्छावसुशब्दः। विथुर-धु-१८८-(शे. ३८)-२क्षस.
द्र० असृक्पशब्दः।। विदग्ध-धु-३४३- अत्यंत शिया२.
द्र० छेकशब्दः ।
* विशेषेण मूर्खचित्तं दहति विदग्धः । विदर-धु-१४८८ - १७j, यावं.
- स्फुटन, भिदा, [भिद्-शि.१३४] ।
* विदरणं विदरः । विदर्भा-स्त्री-९७९-निपु२.
द्र० कुण्डिनशब्दः ।
* विशिष्टो दर्भः सौंदर्भः कुशो वाऽस्यां विदर्भा । विदारक-पु-१०८८- येी नही मां पा કાઢવા માટે કરાતા ખાડા-વીહા.
कृपक। अ. ८२
* विदारयन्ति मां विदारकाः। विदित-न.-१४९६-गणे.
द्र० अवगतशब्दः ।
* विदिक ज्ञान इत्यस्य विद्यते विदितम् । 'विदित'--.-१४८९-२०ीरे.
द्र, अभ्युपगतशब्दः। विदिता-स्त्री-४५-श्री विमरनाथ लानी शासनहेमी. विदिश-स्त्री-१६७-दिशा न भूणा.
अपदिश, प्रदिश् । * विशिष्टा दिक विदिक उभयव्यपदेशात् यदाहु:यान्यासामन्तगलानि विदिशः प्रदिशश्च ताः । विदु-धु-१२२६-
मेल स्यसनो मध्यभाग. * वेत्ति संज्ञामस्मादङ्कुशस्थानाद् विदुः, यत् पालकाप्यः "तबारक्षविताने द्वे विदूद्वौ श्रवणे गती । प्राक् पश्वाच्च लियंक च पइभेदाङ्कुशवारणा ॥१॥ "पृका"--उगा-७२९) इति किदुः पुंलिङ्गोऽयम् ।। विदुर-धु-३४९- ना२.
0 वेदितृ, विन्दु। ___* विदुरः "वेत्तिच्छिद भिदः कित्"।।५।२।७५।। इति घुरः । 'विदुर'-५-११३७-नेत२.
द्र० रथशब्दः। विदुल-धु-११३७-नेत२.
द्र० रथशब्दः।
* 'विदु अवयवे' विन्दति विदुलः स्थावति'(उणा-४८६) । इत्युलो न लुक् च । विदूरग-धु-२३९०- ६२ सुवी Mय तेथे| सुग५.
आमोद । * विदूरगोऽतिदूरव्यापी । विदूषक-धु-३३१-४॥२ २स सहाय में भ२४२।.
द्र० केलिकिलशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org