________________
विज्ञानदेशन
अभिधानव्यत्पत्ति
विज्ञानदेशन-धु-२३५-(शे.८1)--सुगत, मु.
* विटाइयो माक्षिको विटमाक्षिकः । ___ द्र० अद्वयशब्दः ।
विदचर-धु-१२८१-ममा २२ भू. विज्ञानमातृक-पु-२३५-सुगत, भुई.
* विशं गृथं चरत्यत्ति विचरः ग्राम्यशूकरः । ट्र० अद्रयशन्दः ।
विड-.-९४२ - ५वे भी. * विज्ञानं मातृकाऽस्य विज्ञानमातृकः ।
पाक्य, बिड। विट ---३३१-व्यभियारी, धूता।.
वित्ति भिनत्ति मलान विद्या । - पिङ्ग, पल्लवक ।
'विडाल'-.-१३०१-पिया. * वेटति शब्दायते विटः, पुंक्लीवलिङ्गः ।।
ट्र० आग्युभुजशब्दः । विट---.-१०१०-५६माने विश्राम भाटे | 'वितस'--९३१--५० ने पानी 51. नावे सा नु स्यान (यूतरानु).
1वीतंस । - कपोतपाली ।
वितथ-.-२६५-असत्य वयन. * विशिष्टं टङ्कयते विटकः पुंक्लीबलिङ्गः, पक्षिविश्रामार्थ बहिनिंग तं दारु वक्रदार्वाधार
द्र० अन्तशब्दः ।
* विगतं तथा सत्यमत्र वितथम् । पश्चिपंक्तिर्हि तत्रोकीय ते ।
वितरण-1-३८६-हान, त्याग विटप-न.-६१३- भूस.
ट्र अतिशब्दः । 0 महावीज्य । * वेटति विटवमण्डमूलं “भुजिकुति"-।। (उणा- |
* वितीय ते वितरणम् । ३०५)।। इति किदपः ।
वितक-५-३२२-पिया२०॥..
द्र० अध्याहारशब्दः । विटप--.-११२०-५3 तथा शा कोरे
* वितर्कण वितक': ।
वितदि-स्त्री-१००४-वहिडा. [1 स्तम्ब, गुल्म ।
[0 वेदी, बंदि, 'वेदिका, वितर्दी' । * वटति विटपः "भुजिकुति"-|| (उणा-३०५)
* वितद्यते वितर्दिः । “पदिपटि-।। (उणा॥ इति किदपः ।
६०७) इति इ.,स्त्रीलिङ्गः। विटप-पु.-..-११२४-वृक्ष न विस्तार.
'वितर्दी'-स्त्री-१००४-बेसि. 1 विस्तार ।
द्र० विदिशब्दः। * वेटति वातेन विटपः, पुकलीवलिङ्गः, "भुजिकुति"-।। (उणा-३०५) ॥ इति किदपः, विटान् वितस्ति-धु-स्त्री-५९५-वेत, २ माशुर प्रमाण. पातीति वा ।
* कनिष्टया युतेऽगुप्ठे वितस्यतीति वितस्तिविटाविन्-धु-१११४-१क्ष.
दिशाङ्गलः, पुस्त्रीलिङ्गः 'प्लुज्ञा"-(उणा ६४६) द्र० अंद्विपशन्दः ।
इति तिः। * विटपो विस्तारोऽस्यास्ति चिटपी ।
वितान-y-.-६८१-४२वा. विटमाक्षिक-धु-१०५५-६०२।७सी, माक्षिरयात.
उलोच, चन्द्रोदय, कदक । - ताप्य, नदीज, कामारि, तारारि ।
* वितन्यते वितानं पुक्लीबालिङ्गः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org