________________
गिनियोग
६५२
अभिधानन्युत्पत्ति
* विनिमानं विनिमयः । विनियोग-धु-१५२०-३२ आपते.
* विनियोजनं विनियोगः, फलविषयमर्पणम् । विनीत-पु-४३१-विनयी, नन.
0निभृत, प्रश्रित ।
* शास्त्रदिना विनीयते स्म विनीतः । विनीत-धु-१२३५ -सुशिक्षित, स२३ यासपा धोi.
- साधुवाहिन् ।
* विनीयते विनीतः सुशिक्षितः । विनेय-धु-७९-शिष्य, छात्र.
द्र० अन्तेवासिन्शब्दः ।
* विनीयते विनयः “य एच्चातः" ॥५॥१॥ २८॥ इति यः । विनोद-पु-५५६-(श.११७),131, २मत.
द्र० कूदनशब्दः। विनोद-धु-९२६-(शि.८.१)-5ौतु, तमासो.
द्र० कुतुकशब्दः । विन्दु--३४९-जयनार, ज्ञानी.
0 वेदित, विन्दु ।
* विन्दुः “विन्द्रिच्छु' ।।५।२।३४॥ इति साधुः। विन्ध्य--१०२९-वि-ध्याय ५त.
- जलवालक ।
* विध्यति विन्ध्यः, “शिक्याऽऽस्याऽऽढय"(उणा-३६४) ।। इति ये निपात्यते । विन्ध्यकूट-पु-१२३-(श.१७)-सत्यपि.
द्र० अगस्तिशब्दः । विन्ध्यनिलया-श्री-२०५-(शे.५०)-पावती.
द्र० अद्रिजाशब्दः । विन्ध्यवासिन्-५-८,२--वाडि मुनि.
- न्याडि, नन्दिनीतनय । * विन्ध्ये वसति विन्ध्यवासी ।
विन्न-न-१४७५-वियारे.
। वित्त, विचारित ।
* "विदिप विचारणे' विद्यते विन्नम् वित्तम् "ऋहीध्रा"-||४।२१७६।। इति क्तस्य नत्वम् । विन्न-.-१४९०-(शि.१3५)-भेगवे.
ट्र० आसादितशब्दः । विपक्ष-पु-७२९-३.
5. अभिमातिशब्दः ।
* विरुद्धः पक्षो विपक्षः । विपश्ची-स्त्री-२८७-पीया.
वीणा, घोषवती, कण्ठकणिका, वल्लकी । * विपञ्चयति विस्तारयति स्वरान् विपञ्ची । विषण-पु.-८७२-क्या.
] विक्रय ।
* विपणन विपणः, चुराद्यदन्ताद् अपरिपठितादल, अन्यथा विपाणः स्यात् । विपणि-स्त्री-९८८-५०१२,
द्र. वणिग्मार्गशब्दः ।
* विपण्यतेऽस्यां विपणिः स्त्रीलिङ्गः, “पदिपठि"(उणा-६०७) ।। इति इः । विपणि-श्री-१००२-साट, हुआन.
द्र. अदृशब्दः । ___ * विविध पणायन्त्यस्यां विपणिः स्त्रीलिङ्गः । 'विपणी'-स्त्री-१००२-हुआन.
द्र० अट्टशब्दः । विपत्ति-श्री-४७८-यापत्ति, सट.
0 आपत् , विपत् ।
* विपदनं विपत्तिः । विपथ--.-९८४-भाग', २५ २२तो.
- व्यव, दुरध्व, कदव, कापथ । ___* विरुद्धः पन्थाः विपथम् । विपद-श्री-४७८-आपत्ति, सं.
0 आपत् , विपत्ति । * विपदनं विपद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org