________________
विग्र
प्रक्रियाकोशः विकाल-पु-१४० सायास.
10 दिनावसान, उत्सूर, सवली, सायम् ।
* विरुद्धः कालो विकालः । विकासिन-y-३५०-विसेस, बासेस.
0 विकस्वर ।
* विकसनशीलो विकासी । विकिर--१३१६-५क्षी.
- अगौकस्शब्दः ।
* विकिरति भक्ष्यं विकिरः "नाम्युपान्त्य"॥५॥१॥५४॥ इति कः । विकुर्वाण-पु.-४३५ --मानी, प्रसन्न मनपाणी.
हर्गमाण, प्रमनस , दृष्टमानस ।
* हर्षाद विकारं याति विकर्वाणः । विकूणिका-स्त्री-५८०-1, नासिका
द्र० घोणाशब्दः ।
* विकूणयति विकृणिका । विकृत-धु-४५९-३1.
द्र० अपशब्दः ।
* विकरोति स्म विकृतः । विकृति-स्त्री-१५१८ (शि. १३७) परिणाम, वि॥२.
द्र० परिणामशब्दः । विक्क-धु-१२२०-पीश .
1 [पिक्क शि.१०८] ।
* विक्तेऽवयवान् विक्कः "विचिपषि"-11 (उणा-२२) इति कित् कः, पिक्कोऽपि । विक्रम-धु-७३९-५२।म.
0 पौरुष, शौर्य, शौण्डीर्य, पराक्रम ।
* विक्रमणं विक्रमः । विकय-पु-८७२-३या), १७२।.
Oविषण ।
* विक्रयणं विक्रयः । विक्रयिक---८६८-वेचनार.
केयद, विक्रायक विक्रायिन् । * विक्रयेण जीवति विऋयिकः, "व्यस्ताद्-' ॥६।४।१६॥ इतीकः । विकायन्-४-८१८- २.
O ऋयद, विक्रायक, विक्रयिक ।
* विक्रयोऽस्त्यस्य विक्रयी । विक्रान्त--३६५-सुलट, शूरवीर.
शर, चारभट, वीर । * विक्रामति उत्सहते स्म विक्रान्तः । विकायक-पु-८६८-३यना२.
Dऋयद, विऋयिक, विऋयिन् ।
* विक्रिणाति मूल्येन भाण्डं विक्रायकः । विक्रिया-स्त्री-१५१८-परिणाम, वि३२, ३२५।२.
द्र० परिणामशब्दः ।
* विक्रियते विक्रिया । विक्रुष्ट-.-.६९-२ क्यन.
0 परुप, निष्ठुर, रुक्ष ।
* विक्रुश्यते विक्रुष्टम् । विक्रेय--.-८७१-रीवा योग्य
पणितन्य, पण्य । * विक्रयत विक्रयम् । विक्लव-पु-४४८-अयमात, मुंजायेतो.
विहल ।
*क्लविर्धातुर्गणापरिसमाप्तेलौकिकः विक्लवते कातरीभवति विक्लवः । विख-.-४५० - न विना.
० विखु, विग्र, अनासिक ।
* विगला नासिका अस्य विखः । विखु-पु.--४५०-- विनानt.
0 विख, विग्र, अनासिक ।
* विगता नासिका अस्य विग्युः। “वेखु खग्रम्" ।।७।३।१६३ ॥ इति साधुः । विगतद्वन्द्व-पु-२३५-(श.८२)-मुक्षसुगत.
द्र० अयशब्दः । विगान-1.-२७०-सारवाह
LI जनप्रवाद, कोलीन, वचनीयता ।
* विरुद्ध गीयते विगानम् । विग्र----४,०-ना विमाना.
[] विम्व, विखु, अनासिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org