________________
विग्रह
* विगता नासिका अस्य विग्रः "वखु खग्रम्" ॥७३।१६३॥ इति साधुः । विग्रह-न.-५६३-शरी२.
द्र० अङ्गशब्दः ।
* विगृह्यते रोगादिभिरिति विग्रहः । विग्रह -५-७३५-२सयने उपयोगी ६ गुशुणै। मेर, सा.
* विरुद्ध ग्रहणं स्वस्थानात् परमण्डले दाहविलोपादि विग्रहः । विग्रह-पु-७९६-युद्ध, बा.
ट्र० अनीकशब्दः।
* विगृहणन्त्यत्र विग्रहः । विग्रह-धु-१४३२-(शि. १२८)-२५६नेविस्ता२.
विस्तर । विघस-५-८३४-यजमाता वधे.
। भुक्तशेषक ।
* विशिष्टमदन विषसः । विघ्न-पु-१५०९-विन, संत२.य.
। अन्तराय, प्रत्यूह, व्यवाय ।
* विहन्यतेऽनेन विघ्नः स्थादित्वात् कः । (विघ्नराज)---२०७-गणेश-विनाय४.
द्र० आखुगशब्दः। विघ्नेश-.-२०७-गणेश,विनाय.
द्र० आखुगशब्दः।
* विघ्नानां ईशो विघ्नेशः। (विचका)-स्त्री-१२०३-४ा.
द्र० अस्रपाशब्दः। विचकिल-धु-११४८-भोग.
द्र० मल्लिकाशब्दः । * विच्यते विचकिल: "स्थण्डिलकपिल"
(उणा-४८४) इतीले निपात्यते । विचक्षण-पु-३४१-विद्वान, परित.
द्र. अभिरूपशब्दः ।
अभिधानन्स्पयुत्ति* विचष्टे विचक्षणः “तकश'-(उणा-१८७)
इत्यादिना अणः । विचिका-स्त्री-४६४-०५स(ग).
द्र० कच्छूशब्दः । * विचर्च्यतेऽनया विचचिका "नाम्नि पुसिच"
॥५।३।१३१॥ इति णकः । विचारणा-स्त्री-२५१-वियार!, भीमांसाशास्त्र.
0 मीमांसा ।
* विचार्यतेन या विचारणा । विचारणा-स्त्री-१३७३ - या, विया२०१||, प्रभार યુક્ત વિચાર.
द्र० चर्चाशब्दः। * विचारणं विचारणा "णिवेत्त्यास"-11५।३।
१११॥ इत्यनः । विचारित-न.-१४७५-वियारेसु.
- विन्न, वित्त ।
* विचार्यते स्म विचारितम् । विचाल-०-१४६०-वयन, अदर.
1 अभ्यन्त, अन्तराल । * विङस्ते विचालम् “चात्वाल"-(उगा ४८०)
इत्याल निपात्यते, विचलन्ति अति वा । विचिकित्सा-श्री-१३७५-सर, संशय.
संदेह, द्वापर, आरेका. संशय । * विचिकित्सनं विचिकित्सा "कितः संशय
प्रतिकारे" ॥३॥४६॥ इति कितः स्वार्थे सन् । विचतम्-पु-४३५-दुष्ट चित्तवाणी.
0 दुर्मनस् , अन्तर्मनस , विमनस् ।
* विरुद्ध चेतोऽस्य विचेताः । विच्छन्द-यु--१०१५-विशेष प्रसनी श्यना.
* विशेषेण छन्दयन्त्याच्छादयन्ति विच्छन्दा रचनाविशेषाः । विच्छित्ति----५०७-स्त्रीमाना ६श स्वाभाविक | અલંકાર પીકી એક અલંકાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org