________________
वाय
६४४
अभिधानव्युत्पत्ति* वहन्ति वाहीकाः "सृणीकास्तीक'"-li(उणा- विकचा-स्त्री-२०५-(श:५८)-पावती ५०) ॥ इति ईके निपात्यते ।
द्र० अद्रिजाशब्दः । वाय--..--७५९-सब जगतावान, साथी, वो । विकट न.-१४३०-विस, मोटु २० वि.
द्र० उरुशब्दः । द्र० धोरणशब्दः ।
_* विस्तृतं विकटम् "कट:” ॥७१।१२४॥ * वाह्यते प्रेर्यते वाह्यम् ।
इति कटः । वाहिक-धु-९५९-१२मस्तान.
(विकटघोण) -५-४५२-ता) नावाणी. ] वाह्लीक ।
- खुरणस्, खुरणस । * वहलते वहिला. "पदिपठि"-॥ (उणा
विकत्थन न.- २७०-३12 qणा. ६०७) ।। इति इ. बाहुलकाद् दीपरत्वे वाह्यः , स्वार्थ के वाहिलकाः ।
* विरुद्ध कथनं विकथनम् । वाहिक--.-६४५(शि.५१)-3स२.
विकराला-श्री-२०५-(शे.५८)-पार्वती. द्र कश्मीरजन्मनशब्दः ।
द्र० अद्रिजाशब्दः । वाहीक-न.-४२२- n.
विकणिक--९५८-७२ भार ३२. द्र० जनुकशब्दः ।
1 कश्मीर, माधुमत, सारस्वत ।
* विशिष्टाः कर्णिकाः अत्र विकणिका । * वाइलीके उदीच्यदेश भवां वाहूलीकम् । वाहीक-न.-६४५-०२.
विकतन-धु-९७-सूर्य. द्र० कश्मीरजन्मनशब्दः ।
द्र. अंशुशब्दः । * वाहूलीकेषु जातं वाहूलीकं "कोपान्त्या".-।।
* विकृन्तत्यात्मानं, विविध क नमस्यांत वा
विकतनः, चक्रघ्रमेण तेजःश.तनात् । ६।३।५६॥ इत्यण् ।
विकलाङ्ग-४-४५५-५it. वाह्नीक-पु-९५९-ते नामे .
- पोगण्ड । ___ * बहलन्ते वाइलीकाः, "सृणीकास्तीक"-।।
* विकलमङ्गमस्य सः विकलाङ्गः । (उणा-५०) ॥ इति ईके निपात्यते ।
विकल्प-धु-१३७०-(शि. १२४.-मनने २४५, वाह्नीक--१२३५-(शि. ११०)-वा६५ । । મનનો વ્યાપાર. ના ઘડો.
- संकल्प । * वालीकदेशेषु भवाः वाह्लीकाः ।
विकसित-.-११२८-ाले पुण्य. वि-पु-१३१६-पक्षी.
द्र० उच्छ्वसितशब्दः । द्र० अगोकसशब्दः ।
* विकसति स्म विकसितम् । * यति गच्छति थि: “जाबीमहृभ्यो डित्” । | विकस्वर----३५०-विसेस, मासेस. (उणा-६१६) इति इ: ।
विकासिन । विकच--.--११२७ - मेसु ५०५.
* विकसनशीलो विकस्वरः । द. उद्धवमितशब्दः ।
विकार-धु-१५१८--(A. 1319)---परिणाम, १२६१२. * विकचते विचम् ।
द्र० परिणामशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org