________________
प्रक्रियाकोशः
वाहीक
* वसपूज्यनृपतेरयं वासुपूज्यः, यद्वा गभ
* वाह्यते वाहः । स्थेऽस्मिन् वसु हिरण्यं तेन वासबो राजकुलं पूजित- वाहा-श्री-५८९-भुज, हाय. वानिति वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः,
भुज, बाहु, प्रवेष्ट, दोर । प्रज्ञाद्यणि वासुपूज्यः ।
* 'वाहृङ प्रयत्ने' वाहते प्रयतते वाहा । वासुभद्र-५-२१९-(शे.७१)-विपशु.
वाहन--.-७५९-सब जतन वादन साथी घास ट्र. अच्युतशब्दः ।
२५ वि. वासुरा-स्त्री-१४३-(शे.२०)-२il.
द्र० धोरणशब्दः । द्र० इन्दुकान्ताशब्दः ।
* उह्यतेऽनेन वाहनं “वाह्याद् वाह्नस्य" वास-स्त्री-३३३-न्या, भारी
।।२।३१७१॥ इति सूत्रे निपातानादनटि दीर्घत्वम् वहन. * वसति पितृगृहे वासूः “कसिपद्यादिभ्यो णित्' । मेव प्रज्ञादित्वात् स्वाथेऽण् । ॥ (उणा-८३५) इत्यादिशब्दादूः ।
वाहरिपु-धु-१२८२--५।।. वासीकम---.-९९५-५२ नो मध्य .
द्र० कासरशब्दः । 1] गर्भागार, अपवरक, शयनास्पद ।
* वाहानामश्वानां रिपुर्वाहरिपुः । * वासाय वासमध्ये वा ओको गृह वासौकः ।
वाहस--१३०५-२०१२. वास्तु-.--.-९८९- १२ भाटेनी भूमि.
चक्रमण्डलिन् , पारीन्द्र, शयु । गेहभू ।
* वति वासः “वहियुभ्यां वा"-(उणा-५७१) * वसन्त्यत्र वास्तु पुक्लीवलिङ्गः “वसेर्णि द वा"
इति णिदसः, वाह गति स्यतीति वा । ।। (उणा-७७४) ।। इति तुन् ।
वाहित्थ--.-१२२७-बाथाना ल २५३ अने वास्तुक-न-११८६-मया, शासनामा29.
લલાટની નીચેને ભાગ. क्षीरपत्र, 'वास्तूक' ।
* वाह्यतेऽनेना कुरानोदनया वाहित्थं "पथयूथ'* वसन्त्यस्मिन गुणाः वास्तुकं "कच्चुकांशुक"
।। (उणा-२३१)।। इति निपात्यते, मदवाहिनि स्थाने ॥ (उणा-५७) ।। इति साधुः ।
तिष्टतीति वा पृषोदरादित्वात वाद्यस्थापभ्रंशोऽयं वा । 'वास्तुक'--.-११८६-यासनी मा.
वाहिनी-स्त्री-७४५-सेना. वास्तुक, क्षीरपत्र ।
द्र० अनीकशब्दः । वास्तोष्पति-पु-१७२-न्द्र. द्र. अच्युताग्रजशब्दः ।
* वाहाः सन्त्यस्यां वाहिनी । * वास्तोग'हक्षेत्रस्याऽधिष्ठाता वास्तोष्पतिः । वाहिनी-स्त्री-७४८-शुभया ! मी (Art). "वाचस्पतिवास्तोप्पति"-॥३।२।३६॥ इति पष्ट्य
* गुल्मस्त्रिगुणो वाहिनी । लुपि षत्वम् ।
वाहिनी-स्त्री-१०८०-नही. वास्त्र-धु-७५४-वस्त्रया येवो रथ.
द्र० आपगाशब्दः। * वस्त्रेण छन्नो वास्त्रः "तेन छन्ने रथ" ॥६।२।१३१॥ इत्यण् ।
* बहत्यवश्यं वाहिनी । बाह-:--१२३३--धा.
वाहीक-धु-९५९-वाही देश. द्र० अर्वनशब्दः ।
1 टक्क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org