________________
वासन्ती
वासन्ती - स्त्री - ११४७ - माधवी लता, भोगरानो वेसेोन द्र० अतिमुक्तकशब्दः ।
* वसन्ते पुष्यति वासन्ती " साधुपुण्यत्पच्यमाने" ||६|३|११७॥ इण् । वासयोग--- ६३७-अमीन, पटवासाहि शृणु. 0 चूर्ण ।
* वास्यते सुगन्धीक्रियते येन युज्यमानेन मिश्रण स वासयोगः ।
वासर-पु-न. - १३८-दिवस.
द्र० अहनुशब्दः
* वासयति रविं वासरः, पुं क्लीवलिङ्गः, " ऋच्छिवटि " - ( उगा - ३९७ ) इत्यरः । वासरकन्यका स्त्री - १४३ - ( शे. १८) रात्री.
द्र० इन्दुकान्ताशब्दः ।
( वासरकृत्) - ५ - ९७-सूर्य". द्र० अंशुशब्दः ।
वासव - ५- १७१-न्द्रि.
द्र० अच्युताग्रजशब्दः ।
* वसति स्वगे वासवः "मणिवसेभित्" (उणा - ५१६) इत्यवः, वसुरेव वा प्रज्ञाद्यण् वस्वपत्यं वा । (वासवावरज)-५-२१४-विषय.
द्र० अच्युतशब्दः |
वासवावास-५-८७ - (शे. १०३) - स्वर्ग'. द्र० ऊर्ध्वलोकशब्दः ।
वासवी - स्त्री - ८४७ - व्यास ऋषिनी भाता द्र० गन्धकालिकाशब्दः । * वसोरियं वासवी ।
वासस-न.-६६६ - वस्त्र, उप
द्र० अशुकशब्दः ।
* वस्यतेऽनेन वासः, "वस्त्यगिभ्यां गित्"
( उणा - ९७० ) इत्यसः ।
वासा - स्त्री - ११४० - गरङ्कुशी.
द्र० आटरूपकशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
* वाति गच्छति श्लेष्माऽनया वासा " मावावदि"-- ( उणा - ५६४) ॥ इति सः ।
॥
६४२
वासित- न. -- ४१४- धूर - पुष्पाहि वडे वासित उरेलु [ भावित |
* वास्यते द्रव्यान्तरेण मिल्यते, धूपपुष्पादिना वाऽधिवास्यते वासितम्, यन्मुनिः- धूपितं वासितं विदुः । 'वासित' - २ - १४०७ - तिय पशुमोना शह
[] रुन, वाशित |
वासिता स्त्री- १२१८ - शे. १७७) - लाथागी. द्र० धेनुकाशब्दः ।
वासिन् - 1. - १० - ( प. ) आश्रयवाय शब्द साधे भा શબ્દ લગાડવાથી આયી શબ્દ બને છે. દા. ત धुवासिन्
वासिष्ठी - स्त्री - १०८५ - गोमती नहीं. गोमती, [गौतमी - शि.८७] । * वशिष्टस्येयं वासिष्ठी । वासी स्त्री- ९१८--वांसो, दुलाडो. 0 वृक्षभित्, तक्षणी ।
* वसति हस्ते वासिः, “कृशकुटि”-।। (उगा
६१९ ) ॥ इति णिदिः ङयां वासी ।
वासुकि ५- १३०८ - वासुरी (नागरा). [] सर्पराज, (नीलोसललाञ्छन । * वसुकस्यापत्यं वासुकिः, सर्वाणां राजा सर्पराजः श्वेतवर्णो नीलोत्पललाञ्छन श्रायम् । वासुदेव - ५ - २१५ - विष्णु, कृष्णु.
द्र० अच्युतशब्दः ।
* वसुदेवस्यापत्यं वासुदेवः, वृष्णित्वाद् अण् । वासुदेव-५-६९७- वासुदेव नव होय छे ते. वसुभिव्यन्ते वसुदेवास्त एव प्रज्ञाद्यणि
*
वासुदेवाः ।
वासुदेव - ५- १२३३ - (शे. १७८) - बोडो.. द्र० अर्वशब्दः ।
वासुपूज्य - ५ २७ आश्मा तीर्थ ४२ ल.
For Private & Personal Use Only
www.jainelibrary.org