________________
प्रक्रियाकोशः
वासन्तिक बालिन्-५-७०४-वालि, (वान२).
___ वावत्पते वावृत्तः “वावतः विवरण" दिवादा। वालि, इन्द्रसुत, 'सुग्रीवाग्रज-शि.१०। । वरिपठितः, यदभट्टिः-"ततो नावृत्तगानसा" इति । * वालाः सन्त्यस्य वाली ।
वाशा-स्त्री-११४५-(शे. १०२.)---२५२३शी. वालुक-५-११९७--वनस्पतिजन्य स्थावर वि५. द्र० आटरू पक्रशब्दः । द्र० अङ्कोल्टसारशब्दः ।
वाशित-न.-१४०७ -- पशुयी। १६. * वालूकामो बालकः । वालुका-त्री-१०८९-रेती.
* 'वाशिच शब्दे' चाशनं वामितम् । सिकता।
'वाशिका'-स्त्री-११४०-२५२९शी. * वलन्ते बालकाः “कचुक"-(उणा-५७)
द्र० आटरुषकशब्दः । इत्युके निपात्यते ।
वाशिष्ठ-न.-६२१-शोरी. वालुकाप्रभा-खी-- १३६०. ०२४नी श्री पी.
द्र. असृक्शब्दः । वालुकी-स्त्री-११८९.-17.
* बोष्टर-येदं वाशिष्ठम् । ट्र० एर्वारुशब्दः।
'वासक'-y-११४०-२३शी. * वलति वालकी "कञ्चुक"-(उगा-५७) । द्र. आटरुषकशब्दः । इति निपात्यते ।
वासतेयी-स्त्री-१४२-रात्रि वालेय--१२५६- गोडे..
द्र. इन्दुकान्ताशब्दः । ट्र० खरशब्दः ।
. वसती साधुर्वासतेयी “पश्यतिथिवसतिस्वपते* वाढते आपलबते वालेभ्यः “ग यहृदय"- | रेपण" ।।१।१६॥ इत्येयणि छीः । ॥ (उगा-३७०) इति निपात्यते, वालेभ्यो हित इति
वासना-स्त्री-१३७३-- २२२५४२, अनुसयेस वा, वाले बलने भयो वा ।।
દેખેલ વિ. પ્રસંગને ભૂલી ન જવું તે. वाल्मीक-धु-८४६-वामी लि.
[ भावना, संस्कार । द्र० कविशब्दः ।
* वास्यतेऽनया वासना । * वल्मीकस्यायं वाल्मीकः ।।
वासनीयक-1-६४५-(श. १७२)-१२. वाल्मीकि-.-८४६-पारमारिपि.
द्र. करमीरजन्मन्शब्दः । द्र. कविशब्दः । * वादीकस्यापत्यं वाल्मीकिः, बाहादित्वादि ।।
वासन्त-पु-११७३-७॥ भग.
0 प्रवर, हरिमन्थन, शिम्बिका । वावदक-४-३४६-मालवाभा शसsdl.
* वसन्ते भवा वासन्तः । ट्र० प्रवाशब्दः ।
* वदतीति वदावदः “चराचर"-11४१॥२३॥ वासन्त-y-१२५४-12. इत्यचि कृतद्रित्वो वा निपात्यते ।
द्र. उष्ट्रशब्दः । (वावल्ल)-५-७८०-मागनी मेह
* वसन्ते भवो वासन्तः । वावृत्त-५-१४८४-८ गये, ५५६ ४२, यूटी वासन्तिक--३३१-विह५४. अहलु
द्र० केलिकिलशब्दः । वृत, वृत्त, व्यावृत्त' ।
* वसन्लेन चरति वासन्तिकः । अ. ८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org