________________
वार्ताशिन्
* वृत्तिर्जीविकाऽस्त्यस्यां वार्ता अन्नाद्यम्, वार्ताया वदो वातविदः । वार्ताशिन् - ५ - ८५६ - भोजन माटे पोतानो गोत्र उडेना.
* वार्तार्थ जीविकानिमित्तं सत्रादावश्नाति वार्ताशी । वार्तिक-न. - २५६-४डेला, नहि उडेला, अने કષ્ટ થી કહી શકાય તેવા પદાર્થાની વિચારણા.
* उक्तानां अनुक्तानां दुरुक्तानां चार्थानां चिन्तां करोतीत्येवं शीलम वृत्ति: प्रयोजनमस्य वार्तिकम् । वार्तिक- .-५१८- (शे. १११ ) - धूसिलडित ( विवावादनी क्रिया).
[] [धूलिभक्त शे. १११ ] ।
वाद'ल-न.-१६५ (शि. १३) वाहणावा हिवस (हुहिंग).
[] दुर्दिन ।
बाद्ध कन. ३४०-वृद्धावस्था.
स्थाविर ।
* वृद्धस्य भावः कर्म वा वाधकं चोरादित्वाद
कुन ।
वाद्व'क-न.-१४१६-वृद्धो नो समूद.
* वृद्धानां समूहः वार्द्धकम् । वाद्धि-५ - १७ - (प.) - समुद्र. वाद्धि-पु-८७४-शश (सण्या).
* दशशङ्कवो वार्द्धिः समुद्रः पुंलिङ्गः ।
६४०
वाद्धि - ५ - १८ - ( प. ) - समुद्र.
वार्धानी - स्त्री - १०२१ - जारी, नानी पाणीनु पात्र. द्र० आलूशब्दः ।
* वाः पानीयं धीयतेऽस्यां वार्धानी । वाधुसि-५-८८० - व्यानयी साविअ यावनार. वृध्याजीव हैं गुणिक, कुसीदिक, वाधुषिक । * वृधुष्यां भवो वाधुः तस्यापत्यं वाधुपिः । वार्म' षि-न. - १६४- (शे २८)--भेद्य, वाहन. ० अभ्रशब्दः । वाल-न.-५-५६८-हेश, वाण.
Jain Education International
अभिधानव्युत्पत्ति
द्र० कचशब्दः ।
*वल्यन्ते वालाः पुं क्लीचलिङ्गः, वलन्ति वा
ज्वादित्वाद् णः ।
बालक न. - ११५८-सुगंधी वाली.
द्र० जयशब्दः ।
* वडते वालः स्वार्थ के बालकम् ।
वालधि-पु-१२४४
द्र० पुच्छशब्दः ।
* वाला धीयन्तेऽस्मिन् वालधिः पुंलिङ्गः । वालपाश्या स्त्री- ६५५ - माथे से था पर शुभવાનું ઘરેણું, મેાતીની સેર.
८० पारितथ्याशब्दः ।
*वालपाशे साधुवयाश्या वालबन्धनार्थं मुक्तावलयः, वालेषु पाश समूहो वा फुल्ललतिकादि । वालपुत्रक-५-६३०- (शे. १२८ ) - शुभ, वाडा.
० तनूरुहशब्दः ।
वाल्वायज- 1. - १०६३-वैर्य रत्न. वै ।
* वाळवाया जय वाल्वायजम्, "विदूरभवमुत्कृष्ट निकृष्ट वालवायजम्" इति विशेषो नाश्रितः । वालव्यजन-1. - ७१७-याम२.
द्र० चामरशब्दः ।
*वालानां व्यजनं वालव्यजनम् ।
वालहस्त-५-१२४४-५७३.
द्र० पुच्छशब्दः ।
* बालानां हस्त इव दशवारणाद् वालहस्तः, प्रशस्ता वाला इति वा ।
वालि - ५ - ७०४ - वासि ( वानर ).
[] वालिन्, इन्द्रसुत, [सुग्रीवाग्रज - शि- ६०] । *वालयति वालिः 'स्वरेभ्य इ: " || ( उणा६०६) ।
( वालिका) - स्त्री - ६५६ -- वासी, भाभूषण 0 बालिका ।
* बलते वालिका ।
For Private & Personal Use Only
www.jainelibrary.org