________________
वाविद
प्रक्रियाकोशः वारि-सी-१२२९-हाया ना भाटे रातो मा..
'वारी' । * वार्यतेऽनया वारिः स्त्रीलिङ्गः “स्वरेभ्य इ.': ।। (उणा-६०६) ॥ गजानां बन्धनाय ग्रहणाय भृग'र्ता गजबन्धभूः । चीरिज-धु-१२०४-श.
द्र० कम्बुशब्दः ।
* वारिणो जातो वारिजः । (वारिज)-1.-११६२-भस.
ट्र० अरविन्दशब्दः । (वारिद)-धु-१६४-मेव.
द्र० अभ्रशब्दः । (वारिधर)-धु-१६४-मेध.
द्र० अभ्रशब्दः । (यारिधि)--१०७४--समुद्र
द्र अपारशब्दः । (बारिमुबो-५-१६४-मेध.
द्र. अभ्रशब्दः । (वारिगशि)---१०७४- समुद्र.
द्र० अकृपारशब्दः । वाग्विास-५-९०१-४सास, महि२वेयना२.
ट्र० आसुतीवलशब्दः ।
* वारि वासयति वारिवासः । वारिवाहन-पु-१६४-शे. २८)-मेध.
द्र० अभ्रशब्दः । 'वारी'-२त्री-१२२९--दायाने सधवानी या
वारि । वारीश-धु-१०७३-समुद्र.
ट्र० अपारशब्दः ।
* वारां ईशः वारीशः । वारुणि-पु-१२३-(शे.-१८)-24॥२त्य पि.
द्र० अगस्तिशब्दः । वारुणी-त्री-१ ४-शतभिषा नक्षत्र
1 शतभिषन ।
* वरुणो देवताऽस्या वारुणी । वारुणी-स्त्री-९०३-महिश.
द्र० अधिजाशब्दः ।
* वरुणस्येयं वारुणी समुद्रोत्थत्वात् । बामणी-स्त्री-२०५-(शे. ५)--पावती.
___ट्र. अदि जाशब्दः । (वारणी)-२त्री-१६९-५मिम दिशा वाक्ष---१११०-वन, स.
द्र० अटवीशब्दः । ___ * वृक्षा अत्र सन्ति वाक्षम्, ज्योत्स्नादित्वादा । वाणिक-धु-४८४-५४, सहिया.
द्र० अक्षरचम्चुशब्दः ।।
वर्णाः शिल्पमस्य वाणिकः "शिल्पम्" ।।६। ४१५७।। इतीकण । वार्त- -४७४ - नाणी.
[1 पटु, उल्लाघ, कल्य, नीमा ।
* वृत्तिरस्यास्ति बातः । वात--.--४७४-१२।२५.
द्र० अनामयशब्दः।
* वृतिरत्रास्ति वार्तम् । वार्ता-स्त्री-२६०-वात, ५५२.
प्रवृत्ति, वृत्तान्त, उदन्त ।
वृति कवृत्तं अस्त्यस्यां वार्ता “प्रज्ञाश्रद्धाऽर्चा वृत्तेर्गः ॥२३३॥ इति णः । वार्ता-स्त्री-८६५-मावि.
आजीव, जीवन, जीविका, वृत्ति, वेतन । *वर्तनं वृत्तिसारोऽस्त्यस्यां वार्ता, "प्रज्ञाश्रद्धा-" ||७२।३३।। इति णः । वायन---७३४-१२ १२५, दूत.
ट्र० अवसपशब्दः ।
* वार्तामयते वार्तायनः । वार्तावदधु-३६४-नानिमार पाउना२.
7 वैवधिक, विवधिक शि. २४]।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org