SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वाविद प्रक्रियाकोशः वारि-सी-१२२९-हाया ना भाटे रातो मा.. 'वारी' । * वार्यतेऽनया वारिः स्त्रीलिङ्गः “स्वरेभ्य इ.': ।। (उणा-६०६) ॥ गजानां बन्धनाय ग्रहणाय भृग'र्ता गजबन्धभूः । चीरिज-धु-१२०४-श. द्र० कम्बुशब्दः । * वारिणो जातो वारिजः । (वारिज)-1.-११६२-भस. ट्र० अरविन्दशब्दः । (वारिद)-धु-१६४-मेव. द्र० अभ्रशब्दः । (वारिधर)-धु-१६४-मेध. द्र० अभ्रशब्दः । (यारिधि)--१०७४--समुद्र द्र अपारशब्दः । (बारिमुबो-५-१६४-मेध. द्र. अभ्रशब्दः । (वारिगशि)---१०७४- समुद्र. द्र० अकृपारशब्दः । वाग्विास-५-९०१-४सास, महि२वेयना२. ट्र० आसुतीवलशब्दः । * वारि वासयति वारिवासः । वारिवाहन-पु-१६४-शे. २८)-मेध. द्र० अभ्रशब्दः । 'वारी'-२त्री-१२२९--दायाने सधवानी या वारि । वारीश-धु-१०७३-समुद्र. ट्र० अपारशब्दः । * वारां ईशः वारीशः । वारुणि-पु-१२३-(शे.-१८)-24॥२त्य पि. द्र० अगस्तिशब्दः । वारुणी-त्री-१ ४-शतभिषा नक्षत्र 1 शतभिषन । * वरुणो देवताऽस्या वारुणी । वारुणी-स्त्री-९०३-महिश. द्र० अधिजाशब्दः । * वरुणस्येयं वारुणी समुद्रोत्थत्वात् । बामणी-स्त्री-२०५-(शे. ५)--पावती. ___ट्र. अदि जाशब्दः । (वारणी)-२त्री-१६९-५मिम दिशा वाक्ष---१११०-वन, स. द्र० अटवीशब्दः । ___ * वृक्षा अत्र सन्ति वाक्षम्, ज्योत्स्नादित्वादा । वाणिक-धु-४८४-५४, सहिया. द्र० अक्षरचम्चुशब्दः ।। वर्णाः शिल्पमस्य वाणिकः "शिल्पम्" ।।६। ४१५७।। इतीकण । वार्त- -४७४ - नाणी. [1 पटु, उल्लाघ, कल्य, नीमा । * वृत्तिरस्यास्ति बातः । वात--.--४७४-१२।२५. द्र० अनामयशब्दः। * वृतिरत्रास्ति वार्तम् । वार्ता-स्त्री-२६०-वात, ५५२. प्रवृत्ति, वृत्तान्त, उदन्त । वृति कवृत्तं अस्त्यस्यां वार्ता “प्रज्ञाश्रद्धाऽर्चा वृत्तेर्गः ॥२३३॥ इति णः । वार्ता-स्त्री-८६५-मावि. आजीव, जीवन, जीविका, वृत्ति, वेतन । *वर्तनं वृत्तिसारोऽस्त्यस्यां वार्ता, "प्रज्ञाश्रद्धा-" ||७२।३३।। इति णः । वायन---७३४-१२ १२५, दूत. ट्र० अवसपशब्दः । * वार्तामयते वार्तायनः । वार्तावदधु-३६४-नानिमार पाउना२. 7 वैवधिक, विवधिक शि. २४]। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy