________________
वायुभूति
द्र० अनिमिषशब्दः । वायुभूति-धु-३१-म. भासी ना श्री ५२. (वायुवर्मन)-पु-१६३-३२.
द्र० अनन्तशब्दः। वायुवाह-पु-११०३-धूमा..
द्र० अग्निवाहशब्दः ।
* वायुना उद्यते वाद्यत वायुवाहः । वायुवाहन-पु-२१९-(शे. १८)-विY, १५.
द्र० अच्युतशब्दः । वायुसख-५-९-प.)-24 . वार-स्त्री-१०६९-पानी.
द्र० अपशब्दः ।
* वृणोति वाः स्त्रीलिङ्गः “वारी"--(उणा-९४४) इति क्विपि निपात्यते । वार-.--.-१४११-समर समुदाय.
द्र० उत्करशब्दः ।
* त्रियते वारः पुक्लीबलिङ्गः, बाहुलकाद् वा । वार-----१५८९-समय, सक्स२, प्रसग.
द्र० अन्तरशन्दः ।
* ब्रियते वार: पुक्लीलिङ्गः, बाहुलकाद् । वार-धु-७७८-(शे. १४३)- m.
द्र. अजिहागशब्दः । 'वार'-.-१०६९-पाली.
द्र० अपशब्दः । वारङ्ग-४-१३१७-(शे. १८८)-vail.
द्र० अगोकस्शब्दः । वारटा-स्त्री-१३२७-६सली.
1 वारला, वरला, हंसी, वारटा ।
* वारि सलिले अटति वारटा । वारण-धु-१२१७-हाथी.
द्र० अनकपशब्दः ।
* बास्यत्यरीन वारणः । 'वारणधुपा'-श्री-११३६-ग.
द्र० कदलीशब्दः ।
अभिधानव्युत्पत्ति'वारणबुसा'-स्त्री-११३६-.
द्र० कदलीशब्दः । वारबाण-५-७६७-येी, योधा विनातानु सुतरामत२.
0 निचालक, कपास, कञ्चुक ।
* बाणान् वारयति वारबाणः, राजदन्तादित्वात् पूर्वनिपातः, वारमाच्छादकं वानमस्येति वा “पूर्वपदस्थात्"-. ॥२।३।६४।। इति गत्वम् ।। वारमुख्या-स्त्री-५३३-सेवानी आममा निभायी.
] वारवधू ।
* वारे सेवाक्रमे मुख्या वारमुख्या । वारवधू--स्त्री-५३३- सेवानी मां निभायी. [1 वारमुख्या ।
* बारे सेवाक्रमे नियुक्ता वधूः स्त्री: वारवधूः । वारवाणि-सी-५३३-(शं. ११४)-पेश्या.
द्र० गणिकाशब्दः । वारला-श्री-१३२७-६.सहा.
वरला, हसी, बारटा, वरटा । * त्रियते वारला “मुरल'-(उगा-४७४) इत्यले निपात्यते, वाः पानीयमति वा । वाराणसी-२त्री--९७४-शा नगरी.
0 काशी, (काशि), वराणसी, शिवपुरी ।
* वरणा च असिश्च वरणासी नद्यौ तयोरदूरभवा चातुर्थिकोऽण , "वृद्धिः स्वरेवादेः” ॥४॥३।। इति वृद्धौ रेफाकारस्य पृषोदरादित्वाद् दीर्घत्वे णकाराऽऽकारस्य ह्रस्वत्वे च ह्यां वाराणसी । (वाराही)-स्त्री-२०१-याती पोरे २३२ नी माता (शस्ति श्व३५). वारि-न.. १०६९-4jी.
द्र० अपशब्दः ।
* वायत वारि क्लीचलिङ्गः, "स्वरभ्य इ" ।। (उणा-६०६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org