________________
प्रक्रियाका
वायुभद्र० रथशब्दः ।
वामन-y-१४२९-८, नीयु. * वन्यते बानीरः “वनिवपिभ्यो णित्”-(उणा- द्र० कुब्जशब्दः । ४२१) इतीरः ।
* वाम ह्रस्वत्वमस्त्यस्य वामनः, अङ्गादित्वान्नः। 'यापदण्ड'-.-९१३-१४४२नी साग.
वामलूर-धु--९७१-२१६२.
ट्र० कृमिपर्वतशब्दः । द्र० वानदण्डदशब्दः ।।
* वामं वामा ल्यते वामलूरः, “सिन्दूर'(वापि)-स्त्री-१०९३-वावी.
(उणा-४३.) इत्यूरे निपात्यते । 1 दीर्घिका, वापी ।
वामा-स्त्री-४१-श्री पाश्वनाथ स.नी भाता. वापी-२त्री-१०९३-वावी.
वामा-श्री-,०४-स्त्री, नारी. । दीपिका, (वापि)।
द्र० अबलाशब्दः । * उप्यतेऽस्यां पदमादि वापिः "कमिवमि"
* वाति गच्छति नरं वामा “अती'रि'-' (उणा-६१८) इति णिदिः, इयां वापी ।
(उणा-३३८) इति मः, यद वा वामा विपरीतलक्षणया, वाम-न.-१४४४-मुं६२, भना६२.
श्रृङ्गारिखेदनाद् वा । द्र० अभिरामशब्दः ।
घामाक्षी-स्त्री-५०७-२त्री, नात. * वाति मनोऽत्र वामम् “अत्ती रि"-(उणा
द्र० अबलाशब्दः ।
* वामे मनोज्ञे अक्षिणी अस्या वामाक्षी, अब ३३८) इति मः ।
वामत्वेनाक्ष्यङ्ग विशेषितम् । वाम-न.-१४६५-विपरीत, .
यामी-स्त्री-१२३३-घोडी. ट्र० अपष्ठुशब्दः ।
द्र० अश्वाशब्दः । * वाति वामम् ।
* वमति गम" वामी, ज्वलादित्वात् णे गोरादित्वात् घाम-.-१४६६-शरीरनु अमुगग.
ङीः, वातेर्वा "अती'रि'"-(उणा-३३८) इति मः । 0 सव्य ।
(वायव्या)-स्त्री-१६९-वायव्यदिशा. * वम्यते वामम् ।
वायस-धु-१३२२-आग.. बामदेव-धु-१९५- ४२.
द्र० अन्यभूतशब्दः । द्र० अहासिन्शब्दः ।
* वयते वायसः “सुवयिभ्यां णित्" (उणा-- * वामः श्रेष्ठो देवो वामदेवः, संसारवाम
५७०) इत्यसः, वया एव वा प्रज्ञादित्वादण् । त्वाद् वा ।
वायु-यु-१६९-वायव्य दिशा ना २५॥भी. वामन--१७०-मा । तीन हिसा * वामनाकारत्वाद् वामनः ।
वायु-धु-११८६-वायु, पवन, वामन-धु-४५४-87.
द्र० अनिलशब्दः। द्र० खनशब्दः ।
* वाति वायति वा द्रव्याणि वायुः “कृवापाजि"* वामनशब्दोऽत्र करचरणहस्वे शरीरे वर्तते,
(उणा-१) इत्युण । ततो वामा अस्याऽस्ति वामनः “नोऽङ्गादेः ॥१२२९॥ | वायु-धु-८९.--(२.६)-देवता. इति नः ।
| वायुभ-.-८९-(शे.४) देव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org