SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाका वायुभद्र० रथशब्दः । वामन-y-१४२९-८, नीयु. * वन्यते बानीरः “वनिवपिभ्यो णित्”-(उणा- द्र० कुब्जशब्दः । ४२१) इतीरः । * वाम ह्रस्वत्वमस्त्यस्य वामनः, अङ्गादित्वान्नः। 'यापदण्ड'-.-९१३-१४४२नी साग. वामलूर-धु--९७१-२१६२. ट्र० कृमिपर्वतशब्दः । द्र० वानदण्डदशब्दः ।। * वामं वामा ल्यते वामलूरः, “सिन्दूर'(वापि)-स्त्री-१०९३-वावी. (उणा-४३.) इत्यूरे निपात्यते । 1 दीर्घिका, वापी । वामा-स्त्री-४१-श्री पाश्वनाथ स.नी भाता. वापी-२त्री-१०९३-वावी. वामा-श्री-,०४-स्त्री, नारी. । दीपिका, (वापि)। द्र० अबलाशब्दः । * उप्यतेऽस्यां पदमादि वापिः "कमिवमि" * वाति गच्छति नरं वामा “अती'रि'-' (उणा-६१८) इति णिदिः, इयां वापी । (उणा-३३८) इति मः, यद वा वामा विपरीतलक्षणया, वाम-न.-१४४४-मुं६२, भना६२. श्रृङ्गारिखेदनाद् वा । द्र० अभिरामशब्दः । घामाक्षी-स्त्री-५०७-२त्री, नात. * वाति मनोऽत्र वामम् “अत्ती रि"-(उणा द्र० अबलाशब्दः । * वामे मनोज्ञे अक्षिणी अस्या वामाक्षी, अब ३३८) इति मः । वामत्वेनाक्ष्यङ्ग विशेषितम् । वाम-न.-१४६५-विपरीत, . यामी-स्त्री-१२३३-घोडी. ट्र० अपष्ठुशब्दः । द्र० अश्वाशब्दः । * वाति वामम् । * वमति गम" वामी, ज्वलादित्वात् णे गोरादित्वात् घाम-.-१४६६-शरीरनु अमुगग. ङीः, वातेर्वा "अती'रि'"-(उणा-३३८) इति मः । 0 सव्य । (वायव्या)-स्त्री-१६९-वायव्यदिशा. * वम्यते वामम् । वायस-धु-१३२२-आग.. बामदेव-धु-१९५- ४२. द्र० अन्यभूतशब्दः । द्र० अहासिन्शब्दः । * वयते वायसः “सुवयिभ्यां णित्" (उणा-- * वामः श्रेष्ठो देवो वामदेवः, संसारवाम ५७०) इत्यसः, वया एव वा प्रज्ञादित्वादण् । त्वाद् वा । वायु-यु-१६९-वायव्य दिशा ना २५॥भी. वामन--१७०-मा । तीन हिसा * वामनाकारत्वाद् वामनः । वायु-धु-११८६-वायु, पवन, वामन-धु-४५४-87. द्र० अनिलशब्दः। द्र० खनशब्दः । * वाति वायति वा द्रव्याणि वायुः “कृवापाजि"* वामनशब्दोऽत्र करचरणहस्वे शरीरे वर्तते, (उणा-१) इत्युण । ततो वामा अस्याऽस्ति वामनः “नोऽङ्गादेः ॥१२२९॥ | वायु-धु-८९.--(२.६)-देवता. इति नः । | वायुभ-.-८९-(शे.४) देव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy