________________
अभिधानव्युत्पत्ति
वसति-स्त्री-९९१-५२.
द्र० अगारशब्दः ।
* वसन्त्यस्यां वसतिः स्त्रीलिङ्गः "खल्यमि"(उणा-६५३) इत्यतिः । वसन-.-६६६-वस्त्र.
द्र० अंशुकशब्दः ।
* वस्यतेऽनेन वसनम् । वसन्त-'-.-१५६-वसन्त *तु.
द्र० इयशब्दः ।
वसत्यस्मिन् मुखं, वस्ते भुवं वा वसन्तः पुक्लीबलिङ्गः "तजिभूवदि"-(उणा-२२१) इत्यादिना
पशिता वशिता-सी-२०२-सव'ने श्वानी शस्ति, આઠ સિદ્ધિ પૈકી બીજી સિદ્ધિ.
* वशिनो भावो वशिता,। वशिर---९४१-समुद्रनु भाई
सामुद्र, लवण, अक्षीव ।। * उश्यते वशिरः पुलिङ्गः, क्लीयोऽयमिति केचित् “स्थविर'-(उगा-४१७) इतीर निपात्यते । वशिष्ठ-धु-८४९-पशि पि.
- अरुन्धतीजानि ।
* अतिशयेन वमुमान् वशिष्ठ: "गुणागाद"-- ७३।९।। इति इाटे "चिन्मतोर्णीष्ठे"-७॥४॥३२।। इति मतोलपि "यन्त्यस्वरादेः" ७४१४३॥ इत्यन्त्यस्वरादिलोपः । (वशीकरण)-1.-१४९८-मीलनेवरेतेवा મંત્ર પ્રયોગ કરે તે.
। संवनन, वशक्रिया । वश्य-.-४३२-१३ येो.
0 प्रणेय ।
* वशं गतो वक्ष्यः "हृयपद्य"-11७१११११॥ इति यः । अषद-अ.-१५३८-हवान मसियावामा १५રાતે શ૬.
श्रौषट्, वौषट्, स्वाहा, स्वधा । वपट्कार--८२१-देवयन, हाम.
0 देवयज्ञ, आहुति, होम, होत्र ।
* वषट्करणं वषट्कारः । वसति-स्त्री-१४२-रात्रि. ट्र० इन्दुकान्ताशब्दः ।
वसन्त्यस्यां वमतिः, “खन्यमि"-(उणा-६५३) इत्यादिना अतिः ।
अन्तः । वसा-सी-६२४-२मी.
द्र. अस्थिकृतशब्दः ।
* उष्यतेऽङ्गेऽनया भिदाद्यङ्गि वसा, "शुद्धस्य मांसस्य यः स्नेहः सा बसा" इति वैद्याः । वसिन्-पु-१३५०-४सने सा.
0 उद्र, जलमार्जार, पानीयनकुल ।
* वसाऽस्त्यस्य वसी । (वसिष्ठ)-धु-१२४-सती सपि, વસિષ્ઠઋષિ, वसु--१००-२५४.
द्र० अंशुशब्दः ।
* वसति रत्राविति वसुः “भृमृतत्सरि-"(उणा७१६) इत्युः । वसु-.-१९१-4न.
द्र. ऋक्णशब्दः।
* वस्ते छादयति, वसतीश्वरगृहे वा वम क्लीचलिङ्गः । वसु-न.-१०४३-सोनु.
द्र० अर्जुनशब्दः । * वसत्याकरे वसु, क्लीलिङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org