________________
प्रमियाकोशः
वशिक
"सृणीकास्तीक"-(उणा---५०) इतीके निपात्यते । वल्ल-धु-११७४-वास, (ग).
0 निष्पाव, शितशिम्बिक ।
* वल्लते वल्लः । वल्लकी-स्त्री-२८८-पीणा, सा२०il.
वीणा, घोषवती, विपञ्ची, कण्टकणिका।। * वल्लते स्वरोऽस्यां वल्लकी “दकन” (उणा२७) इत्यकः । वल्लकी-श्री-२९०-(शे.८८)-यांनी वा!.
द्र० कटोलवीणाशब्दः । (वल्लभ)---, १६-पहायो, पति.
द्र० धवशब्दः । वल्लभा-स्त्री-५१५-पलासी पत्नी.
द्र० कान्ताशब्दः । * वल्लते वल्लभा "कश" उणा-३२९)
इत्यभः । वल्लरि-स्त्री-११२२- २0, मडा२.
0 मजा, मञ्जरि, 'वल्लरी' ।
* वल्लते बल्लरिः स्त्रीलिङ्गः “नदिवल्लि'"-- (उणा-६९८) इत्यरिः । 'वल्लरी'-स्त्री-११२२-म , मा२.
0 मजा, मञ्जरि, वल्लरि । वल्लव-पु-७२३-२समो .
द्र० आरालिकशब्दः ।
* वल्लते संवृणोति वल्लवः “वडिवटि"-(उणा५१५) इत्यवः । वल्लव-धु-८८९-गोवाणियो.
2. आभीरशब्दः ।
* वल्लते वल्लवः "वडिवटि"-(उणा-.१५) इत्यवः । (बललि)-स्त्री-१११८-वयो.
0 प्रतति, व्रतति, लता. वल्ली । वल्ली-स्त्री-१११८-सो.
0 प्रतति, जाति, लता, (वल्लि) ।
॥ वल्लते संवृणोति वल्लि: “पदिपठि"-(उणा६०७) इति इः, इयां वल्ली गुड्च्यादिधिव्यादिश्च । 'वल्लुर-'त्रि.-६२४-शु मांस.
0 क्लूर, उत्तप्त । वल्लूर-त्रि.-६२४-२४ मांस.
- उत्तप्त, 'वल्लुर' ।
* शुष्कं मांसं वल्ल्यते वल्लूर त्रिलिङ्गः "भीमसि'-(उणा-४२७) इत्युरः, वलू लुनाति वा । वल्वजा-y-११९४-मे तनुमा घास.
उलप । * वलन्ति वल्वजाः पुसि बहवचनान्तः "वलेवान्तश्च वा” (उणा-१३३) इत्यजः । वश-५-४३०-४ा .
द्र० अभिटापशब्दः ।
* वशनं वशः “युवर्ण"-५।६।२८।। इत्यम् । वश-३५६-(शे.८३)-५२५२, ५राधान.
ट्र० गृहयकशब्दः । वशक्रिया-स्त्री-१४९८-शा .
10 सवनन, (वशीकरण) ।
* वरी करणं वशक्रिया वशीकरणमित्यर्थः । वशा स्त्री-५०४-स्त्री, नारी
द्र० अबलाशब्दः ।
* वष्टि कामयते वशा । वशा-श्री-१२१८-सायी.
द्र. धेनुकाशब्दः ।
* वष्टि कामयते वशा । वशा-स्त्री-१२६६-qi आय.
[1 वन्ध्या ।
* वष्टि कामयते परवशा। वशिक-न.-१४४६-शून्य, पासी.
द्र० तुच्छशब्दः ।
* वशः स्वाच्छन्दमस्त्यस्य अनावृतत्वाद वशिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org