________________
पलक्ष
अभिधानव्युत्पत्तिक्लीवलिङ्गः “मन्" (उगा-९११) इति मन् ।
* वलते वेष्टते वलिरं नेत्र तद्योगात् वलिरः । वलक्ष-५-१३९३-९३६ , शुश्स.
वलोक---.-१-११-१५रानो सागसा भाग. द्र० अवदातशब्दः ।
-नीव्र । * बलते वलक्षः अवलक्ष्यते वा पृषोदरादित्वात् ।
* बलते संवृणोति वलीक पुक्लीबलिङ्गः, “स्यवलज-.-१००४-मारा.
मिकषि"-(उणा-८६) इतीकः । । प्रतिहार, द्वार, द्वार ।
बल्क---.-११२१-वृक्ष वगरेनी शास. * वल्यतेऽस्मिन् वलजम् “वलेवन्तिश्च वा"
द्र० चोचशब्दः। (उणा-११३) इत्यजः ।
* वल्यते छाद्यतेऽनेन वल्कं "भीण्”-(उणा - (वलभि)-पु-१०११-छपराने आधार. २१) इति कः । 0 वलभी।
वल्कल-पु-न.-११२१-१३ वरेनी स. वलभी-स्त्री-१०११-५२॥नो माधा२.
द्र० चोचशब्दः । 0 (बलभि)।
* “वलिपुषः"-(उणा-४९६) इति कलक * “वडः सौत्रः" वइति वडभी, "कशग'-(उणा- | प्रत्यये वल्कलम् पुक्लीवलिगोऽयम् ।
वल्ग-न-१२५२-(शि.111)-होरी, अगाम. ३२९) इत्यभः लत्वं बलभी अयमिकारान्ताऽपि,
द्र० अवक्षेपणीशब्दः । छदिपः आधारो वंशपंजरादिश्छदिगधारः।
वलगा-स्त्री-१२५२-होग, सगाम. बलय-.-६६३-६ाथना अनुरो
द्र० अवक्षेपणीशब्दः । द्र० आवापशब्दः ।
* वलात्यन या वला । * बलते वलयं "कुगुवलि"-(उगो-३६५)
वल्गित-.-१२४७-घोडानी मे जगतनी गति. इत्ययः ।
* वलानं बलिातम् । वलयप्राय-न.-७८७-(शे.१४८) य. [ [चक्र, अरसञ्चित शे.1४४] ।
वल्गु--.--१४४४--सु ४२, मनो९२. वलयित-५-१४७४-राये, विटाय.
द्र० अभिरामशब्द:। [] परिक्षिप्त, निवृत, परिवेष्टित, परिष्कृत, परीत ।
* चलते वल्गु-“फलिवलिं'-(उणा-०५८) * वलयः संजातोऽस्य वलयितम् ।
इति गुः ।
वल्गुलिका-२त्री-१३३७-पागल. वलिन-पु-४५६-नानी यामी होला ५७ता ४२
ट्र० तैलपायिकाशब्दः । ચળી વળી ગઈ હોય તે.
* बल्गु लाति वल्गुला, के वल्गुलिका । बलिभ ।
वल्भन--.-४२३-मान, vij. * बलिस्त्वक सकाचाऽस्त्यस्य वलिन: अङ्गा
द्र० अदनशब्दः । दित्वान्नः ।
* कल्भ्यते कभनम् । वलिभ-धु-४५६-२नी यामी ढीमा पता ४२ । वल्मीक-.-८४६-वामी सपि. ચળી વળી ગઈ હોય તે.
द्र० कविशब्दः । [] वलिन ।
* वल्मीकभवत्वाद् वल्मीकः । * "वलिवाटे"-७२।१६।। इति में वलिभः ।। वल्मीक- न.-९७०-२।३.. बलिर-धु-४५८-त्रांसी, ५ वा.
द्र० कृमिपर्वतशब्दः । * वलन्त प्राणिनोऽत्र वल्मीकः पुंक्लीबलिगः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org