________________
प्रकियाकोशः
घष्मन
* गोत्यङ्ग वम', क्लीवलिङ्गः, “मन्' | वपणाद् वृषभ इति भाष्यकारवचनाद् वर्षण(उणा--९११) इति मन ।
मिति साधुः । वमित-धु-७६६- २ ५९ो .
वर्षधराघङ्क-.-९४७-क्षेत्र. द्र० दंशितशब्दः ।
- वर्ष। * वम संजातमस्य वमितः, कवचितोऽपि ।
|
वर्षधराद यो हिमवन्महाहिमवन्निपधनील-- वर्य--१४३८-प्रधान, भुज्य, अट.
रुक्मिशिखरिणः पइ जम्बूद्वीपे, एतन्नामानो द्विगुणा द्र० अग्रशब्दः ।
धातकीखण्डे, पुष्करवरद्वीपाद्धे च एवं त्रिंशद्वप'* वरणीयं वयम् “वोपसर्या" ५।१॥३२॥ इति बाहुलकाद् यः ।
धरादयः तैरङ्कयते चिह्यते वर्ष द्यराद्यङ्कम् । वर्या-40-५११-२५५२ने ५१ ४२ना२.
बर्षपाकिन्-धु-११५२-२४ गती मो. पति वरा, स्वयं वरा ।
द्र० आम्रातकशब्दः । * वियते वर्या “वर्योपमर्या' ५-१-३२॥
* वर्षेण पाकोऽस्त्यस्य वर्ष'पाकी । इति ये साधुः, वरमह ति वा "दण्डादेय: ६॥
| वर्णवर---७२८--अन्तः पुर॥ २६४, नपुस४. १७८।। इति यः ।
पद । ववर्णा-स्त्री-१२१४-बीराव' वाणा मांग.
* वर्ष रेतः सक वृणोत्याच्छादयति वर्णवरः 1 (चर्वणा) ।
'पिण शक्तिबन्ध' वर्षयते वा "जटर"-(उणा--४०३) * नीलवर्णा मक्षिका वर्ति ववर्णा, नन्द्यादित्वा-- | इत्यरे निपात्यते । दनः, वृणोतीति वा “चिक्कणकुक्कण'--(उणा-१९०) ! वर्षा-स्त्री--१५७-qui तु, श्राप लाइ२॥ इति साधुः ।
भास. वर्ष-पु.न.-१५९-१२स.
द्र. तपात्ययशब्दः । द्र. अनुवत्सरादः ।
___* नियते छाद्यते नभोऽत्र मधैरिति वर्षाः * वृणोति छादयति वर्षम् ।
"वृकनमीङ्माभ्यः पः-"(उगा-५४०) इति षः, वर्ष वर्ष'--.-१६६-१२साह.
मस्त्यासु, वर्षन्तीति वा, नित्यव हुवचनान्तः स्त्रीलिङ्गश्च । 1 वर्षण, वृष्टि ।
वर्षाशक-५-१५२--(श.२२)-मास, महिना. * वर्ष पुक्लीबलिङ्गः, 'वर्षादयाक्लीबे" ।।३/
ट्र० मासशब्दः । २९॥ इत्यल् ।
वर्षाबीज-.-१६६-(शे.३०)-पाशीना ४२१. वर्ष-युन.-९४७-क्षेत्र.
द्र० करकशब्दः । 0 वर्ष धराद्यङ्क ।
गर्षाभू-धु-१३५४-६४ो. * वृष्यते वर्ष" क्लीबलिङ्गः ।
द्र. अजिह्वशब्दः । वर्ष करी-श्री-१२१६-तम, मम।
* वर्षासु भवति वर्षाभूः पुल्लिङ्गः। क्षुद्र तु.
वर्षीयस्-.-३४०-अति ५२. ___ द्र० चीरीशब्दः ।
द्र० ज्यायसूशब्दः । * वष वृष्टि करोति सूचयति वर्ष करी ।
* "प्रियस्थिर"-०४॥३८॥ इति वदिशतु वर्ष'कोश-यु-१५२-(शे.--२३)-भास, महिना. वर्षीयान् । ___ट्र० मासशब्दः ।
वमन-न.-५६४-शरी२. वर्षण--.-१६६-१२साह.
द्र० अङ्गशब्दः । वर्षण, वर्ष ।
* वृष्यते सिच्यते, वर्ष ति मलान वा वर्म,
द
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org