________________
वण्य'
अभिधानव्युत्पत्ति
द्र० अबलाशब्दः ।
* वणो ऽस्त्यस्या वर्णिनी। वण्य--.-६४५-(शि०-५१)-२२.
द्र० कश्मीरजन्मन्शन्दः । वर्तुल-न.-१४६-गा.
0 वृत्त, निस्तल, परिमण्डल ।
* वर्तते भ्रमति वर्तुलम, 'दृषिवृति"-(उणा४८५.) इत्युलः । वतक-.-१०५०- तनु सो
] वर्तलोह ।
* वर्तते आवा'ते वर्तकम् । वर्तन-धु-३८९-वत ना२, स्थि२ २७ना२.
0 वर्तिणु । (वर्तनी)-श्री--९८३--भाग', २२तो.
ट्र. अध्वन्शब्दः ।
* वतन्तेऽनेन, "सदिवृति"-- (उणा-६८०) इति अनौ वर्तनिः, यां वर्तनी । वर्तनी-स्त्री-९८३-भाग, रारतो.
द्र० अध्वन्शब्दः ।
* वर्तन्तेऽनेन, “सदिबृति"-(उणा-६८०) इति अनौ वर्तनिः, कुयां वर्तनी । वर्तलोह-न.-१०५०- तनु मोटु.
- वर्तक । * व ते आवत'ते वर्तम , तच्च तद् लोह
च वत'लोहम् । यति-स्त्री-६३९-वासी वस्तु नो सेप.
- गात्रानुलेपनी ।
* वर्तते वति':, नटादौ प्रसिद्धा "विदिवृतेर्वा" (णा-६१०) इति इः, स्त्रीलिङ्गोऽयम् । वतित्री-६६७-वस्त्रनी शामी.
1 वस्ति, दशा ।
* वर्तन्तेऽञ्चलान्ते वति': "विदिवृतेर्वा' (उणा-६१०) इति इ: । वनिणु-वि.-३८९-वर्तना२, हेवानी स्वभाव
वाणु
0वर्तन । वर्मन्- न.-९८३-भाग.
द्र० अध्वनशब्दः ।
* वर्तन्तेऽनेन वर्म क्लीनलिङ्गः, "मन" (उणा१११) इति मन् । वद्ध कि---९१७-२५४१२, सुथार.
द्र० काष्ठतश्शन्दः।
* वध' यति छिनत्ति वध किः, “वर्धरकिः" (उगा-६२४)। वर्द्धमान-.-३०-श्री भवानी२ सामी.
द्र० चरमतीर्थकुत्शन्दः ।
* उत्पतेरारभ्य ज्ञानादिभिर्वत इति वर्द्धमानः । यदवा गर्भस्थे भगवति ज्ञातकुल बनधान्यादिभिर्वधीत इति वर्धमानः । वर्धन-4.-३७२-१५
कर्तन, कल्पन, डेद । * वर्थ ते वर्धनम् । वध'नो-स्त्री-१०१६-सावी .
द्र० बहुकरीशन्दः ।
* वर्धते श्रीरनया वर्धनी । वध मान-धु-१०२४-डीयु, शो३.
0 शालाजीर, शराव ।
* वर्धते मृत्पिण्डाद् वर्ष मानः, वय ते छेद्यते चक्रादिति वा । वधीमान--२१९(शे.-७०)-विक्ष, २७२.
___द्र० अच्युतशन्दः । 'वर्धमान'-धु-११५०-२ 1.
. एरण्डशब्दः । वर्ध- .-१०४१-सी.
द्र० गण्डूपदभवशन्दः ।
* वने वर्धम् पुक्लीबलिङ्गः । वमन-न.-७६६-५-२, अक्य.
८० उरछदवान्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org