SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वरेण्य- न.- १४३८-प्रधान, श्रेट. द्र अग्रशब्दः । * त्रियते वरेण्यम् "वृङ् एण्यः " ( उणा - ३८२) । वकर-५ -५५६- कीडा, रमत. द्र० कूर्दनशब्दः । * वृणोत्यनेन (उणा-४३५) । वर्क' र-५-१२७६-दुवान भरो (बर्कर) | * तरुणः पशुः त्रियते वर्कर "किया कर (उणा - ४३५) । ६ वर्ग - ५ - १४१३ - सन्नतीय वस्तु भने प्राणीએનો સમુદાય જેમકે-ત્રિવગ બ્રાહ્મણ વર્ગ. वर्करः “किशुनृभ्यः करः” * सदृशानां सजातीयानां प्राणीनामप्राणिनां वृन्द वृज्यते विजातीयेभ्यो वर्गः, यथा ब्राह्मणवर्गः, अरिषड्वर्गः, त्रिवर्ग इति । बच' सू-न. - १०१ - सूर्यन प्रश ० आतपशब्दः । * वर्चते दीप्यते वर्चः । वर्चस्र- 1. - ६३४ - विटा, भग. द्र० अवस्करशब्दः । * वर्चतेऽनेन वर्चः " अस्" ( उणा - ९५२) इत्यस् । बर्चस्क-पु-न.-६३४ - विश, भाग. द्र० अवस्करशब्दः । * वर्च एव वस्कं पुक्लीलिङ्गः । वर्जन- 1. - ३७२ - हिंसा. द्र० अपासनशब्दः । * वर्ज्यते वर्जनम् । वर्ण'-५-६४४-प्रेस२. द्र० कश्मीरजन्मनशब्दः । *व वर्णः वमपि । Jain Education International ६२५ वर्णिनी वर्ण - - - ६८० - दाथा डे २थ ઉપર નાંખવાનું वस्त्र-जब द्र० आस्तरशब्दः । * वर्ण्यते वर्णः, वर्णकम्बलिकादेशो वा भीमवत् । वर्ण - ५ - १३९२ - सह वगेरेग. वर्ण' क- 1. -५१८ - (शे. १०८) - विशेपन, शरीर मां પીડી વગેરે લગાડવી તે. [गोपाली शे. १०९] । वर्णज्येष्ठ - ५ - ८१२ - श्राह्माण. द्र० अग्रजशब्दः । * वर्णानां ज्येष्ठो वर्णज्येष्टः । वर्णना- स्त्री- २६९ - स्तुति, प्रशंसा, माण ० अर्थवादशब्दः | वर्णपदवाक्य विविक्तता - स्त्री- ७१--अक्ष२-५६ વાકય છૂટાં છૂટાં હોય તે પ્રભુની વાણી નો ૩૩મે शृणु. * वर्णपदवाक्यविविक्तता वर्णादीनां विच्छिन्नत्वम् । वर्णपरिस्तोम-- ६८० - (शि. - १५) - हाथी ३५२ नामवानु वस्त्र-स. द्र० आस्तरशब्दः । वर्णा- स्त्री - ११७५- तुवे२. [] आढकी, तुवरी । * वर्ण्यते वर्णा । वर्णिन्-पु- ८०८-लयारी. [] ब्रह्मचारिन् । * वर्णोऽस्ति अस्य वणी "वर्णाद् ब्रह्मचारिणि” “७-२-६९” इतीन् । वर्णिनी स्त्री१०४-स्त्री, नारी. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy