________________
प्रक्रियाकोशः
वरेण्य- न.- १४३८-प्रधान, श्रेट. द्र अग्रशब्दः ।
* त्रियते वरेण्यम् "वृङ् एण्यः " ( उणा - ३८२) । वकर-५ -५५६- कीडा, रमत.
द्र० कूर्दनशब्दः ।
* वृणोत्यनेन
(उणा-४३५) ।
वर्क' र-५-१२७६-दुवान भरो
(बर्कर) |
* तरुणः पशुः त्रियते वर्कर "किया कर (उणा - ४३५) ।
६
वर्ग - ५ - १४१३ - सन्नतीय वस्तु भने प्राणीએનો સમુદાય જેમકે-ત્રિવગ બ્રાહ્મણ વર્ગ.
वर्करः “किशुनृभ्यः करः”
* सदृशानां सजातीयानां प्राणीनामप्राणिनां वृन्द वृज्यते विजातीयेभ्यो वर्गः, यथा ब्राह्मणवर्गः, अरिषड्वर्गः, त्रिवर्ग इति ।
बच' सू-न. - १०१ - सूर्यन प्रश
० आतपशब्दः ।
* वर्चते दीप्यते वर्चः ।
वर्चस्र- 1. - ६३४ - विटा, भग.
द्र० अवस्करशब्दः ।
* वर्चतेऽनेन वर्चः " अस्" ( उणा - ९५२)
इत्यस् ।
बर्चस्क-पु-न.-६३४ - विश, भाग.
द्र० अवस्करशब्दः ।
* वर्च एव वस्कं पुक्लीलिङ्गः ।
वर्जन- 1. - ३७२ - हिंसा.
द्र० अपासनशब्दः । * वर्ज्यते वर्जनम् ।
वर्ण'-५-६४४-प्रेस२.
द्र० कश्मीरजन्मनशब्दः । *व वर्णः वमपि ।
Jain Education International
६२५
वर्णिनी
वर्ण - - - ६८० - दाथा डे २थ ઉપર નાંખવાનું
वस्त्र-जब
द्र० आस्तरशब्दः ।
* वर्ण्यते वर्णः, वर्णकम्बलिकादेशो वा भीमवत् । वर्ण - ५ - १३९२ - सह वगेरेग.
वर्ण' क- 1. -५१८ - (शे. १०८) - विशेपन, शरीर मां પીડી વગેરે લગાડવી તે.
[गोपाली शे. १०९] ।
वर्णज्येष्ठ - ५ - ८१२ - श्राह्माण.
द्र० अग्रजशब्दः ।
* वर्णानां ज्येष्ठो वर्णज्येष्टः । वर्णना- स्त्री- २६९ - स्तुति, प्रशंसा, माण ० अर्थवादशब्दः |
वर्णपदवाक्य विविक्तता - स्त्री- ७१--अक्ष२-५६ વાકય છૂટાં છૂટાં હોય તે પ્રભુની વાણી નો ૩૩મે
शृणु.
* वर्णपदवाक्यविविक्तता वर्णादीनां विच्छिन्नत्वम् । वर्णपरिस्तोम-- ६८० - (शि. - १५) - हाथी ३५२ नामवानु वस्त्र-स.
द्र० आस्तरशब्दः ।
वर्णा- स्त्री - ११७५- तुवे२.
[] आढकी, तुवरी । * वर्ण्यते वर्णा । वर्णिन्-पु- ८०८-लयारी.
[] ब्रह्मचारिन् ।
* वर्णोऽस्ति अस्य वणी "वर्णाद् ब्रह्मचारिणि” “७-२-६९” इतीन् ।
वर्णिनी स्त्री१०४-स्त्री, नारी.
For Private & Personal Use Only
www.jainelibrary.org